References

KaiNigh, 2, 1.1
  hiraṇyaṃ hāṭakaṃ rukmaṃ suvarṇaṃ hema kāñcanam /Context
RājNigh, 13, 8.2
  gāṅgeyagairikamahārajatāgnivīryarukmāgnihematapanīyakabhāskarāṇi //Context
RPSudh, 5, 105.2
  rukmagarbhagirau jātaṃ paramaṃ tadrasāyanam //Context
RRÅ, R.kh., 9, 3.1
  kāntaṃ mṛdutaraṃ tāraṃ rukmābhaṃ timiraṃ karam /Context
RRÅ, V.kh., 20, 134.1
  pārade jāryaṃ kṛṣṇābhraṃ rukmam aṣṭaguṇaṃ yadi /Context
RRÅ, V.kh., 20, 137.1
  taṃ nāgaṃ kurute rukmaṃ vāñchitārtheṣu siddhidam /Context