Fundstellen

KaiNigh, 2, 18.2
  śīśaṃ bahumalaṃ nāgamuragaṃ bhujagaṃ guru //Kontext
MPālNigh, 4, 13.1
  sīsaṃ dhātumalaṃ nāgamuragaṃ paripiṣṭakam /Kontext
RArṇ, 11, 111.1
  tīkṣṇaśulvoragaṃ caiva kūrmayantreṇa jārayet /Kontext
RArṇ, 11, 192.1
  śailaṃ tutthoragaṃ tāmraṃ tīkṣṇaghoṣārakāñcanam /Kontext
RArṇ, 15, 160.2
  hemnā tāreṇa śulvena tīkṣṇavaṅgoragaistathā //Kontext
RArṇ, 16, 37.1
  athavā tīkṣṇabhāgau dvau trayo ghoṣā navoragāḥ /Kontext
RArṇ, 16, 64.1
  yena kena rasaṃ baddhvā hemagandhaśiloragaiḥ /Kontext
RArṇ, 7, 31.2
  krameṇa kṛtvā uragena rañjitaṃ karoti śulbaṃ tripuṭena kāñcanam //Kontext
RRĂ…, V.kh., 15, 86.2
  tīkṣṇaśulboragaṃ caiva kramād aṣṭaguṇaṃ rase //Kontext