Fundstellen

BhPr, 1, 8, 100.1
  saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām /Kontext
RArṇ, 6, 72.2
  napuṃsakāḥ sattvahīnāḥ kaṣṭaṃ lohe kramanti ca //Kontext
RājNigh, 13, 47.1
  viśuddhihīnau yadi muṇḍatīkṣṇau kṣudhāpahau gauravagulmadāyakau /Kontext
RCint, 8, 14.2
  amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu tadviṣam //Kontext
RPSudh, 6, 55.2
  śyāmapītamatihīnasattvakaṃ reṇukaṃ hi kathitaṃ dvitīyakam //Kontext
RPSudh, 6, 77.2
  carmāraḥ prathamaḥ prokto hīnasatvaḥ sa ucyate //Kontext
RPSudh, 7, 18.1
  rūkṣaṃ pītaṃ karkaśaṃ śyāmalaṃ ca pāṇḍu syādvā kāpilaṃ toyahīnam /Kontext
RRĂ…, R.kh., 8, 73.1
  pākahīnau nāgavaṃgau kuṣṭhagulmarujākarau /Kontext
RSK, 2, 2.2
  aśuddhān hīnapākāṃśca rogamṛtyupradāṃstyajet //Kontext