References

BhPr, 1, 8, 84.2
  tāmraṃ mayūrakaṇṭhābhaṃ tīkṣṇamuṣṇaṃ ca jāyate //Context
BhPr, 2, 3, 124.1
  kāṃsyaṃ kaṣāyaṃ tīkṣṇoṣṇaṃ lekhanaṃ viśadaṃ saram /Context
KaiNigh, 2, 26.2
  ayaskāntaṃ tīkṣṇaśītaṃ mehamārutapāṇḍujit //Context
KaiNigh, 2, 96.2
  vīryoṣṇaṃ dīpanaṃ tīkṣṇaṃ kaphapittavivardhanam //Context
KaiNigh, 2, 102.2
  sasnehaṃ kaṭukaṃ tīkṣṇaṃ sūkṣmaṃ śūlavibandhanut //Context
KaiNigh, 2, 105.2
  dīpanaṃ laghu tīkṣṇoṣṇaṃ rūkṣaṃ rucyaṃ vyavāyi ca //Context
KaiNigh, 2, 110.2
  audbhidaṃ tīkṣṇamutkleśi sakṣāraṃ kaṭutiktakam //Context
KaiNigh, 2, 111.1
  raktalaṃ laghu tīkṣṇoṣṇaṃ sūkṣmaṃ vātānulomanam /Context
KaiNigh, 2, 112.2
  vātaghnaṃ tīkṣṇamatyuṣṇaṃ bhedi sūkṣmaṃ vyavāyi ca //Context
KaiNigh, 2, 124.2
  vīryoṣṇā lavaṇāstīkṣṇāḥ kledinaśca vidāhinaḥ //Context
RRĂ…, R.kh., 8, 71.2
  tāmraṃ tīkṣṇoṣṇamadhuraṃ kaṣāyaṃ śītalaṃ saram //Context
RRS, 11, 127.3
  kāṃsye ca guruviṣṭambhi tīkṣṇoṣṇaṃ ca bhṛśaṃ tyajet //Context