Fundstellen

KaiNigh, 2, 28.1
  trilocano hemanidhiḥ śivaputro rasottamaḥ /Kontext
MPālNigh, 4, 17.1
  pāradaścapalo hemanidhiḥ sūto rasottamaḥ /Kontext
RArṇ, 12, 228.1
  viṣapānīyam ādāya prakṣipecca rasottame /Kontext
RājNigh, 13, 105.2
  rasaścaiva mahatejā rasaloho rasottamaḥ //Kontext
RPSudh, 1, 65.2
  jalasaiṃdhavasaṃyukto ghaṭastho hi rasottamaḥ /Kontext
RPSudh, 1, 117.1
  jīrṇe pañcaguṇe cābhre yuvā caiva rasottamaḥ /Kontext
RPSudh, 1, 117.2
  ṣaḍguṇe jārite tvabhre vṛddhaścaiva rasottamaḥ //Kontext
RRS, 11, 68.1
  asaṃśodhitalohādyaiḥ sādhito yo rasottamaḥ /Kontext
ŚdhSaṃh, 2, 12, 13.1
  athordhvapiṭharīmadhye lagno grāhyo rasottamaḥ /Kontext