References

BhPr, 1, 8, 48.1
  yatpātre na prasarati jale tailabinduḥ pratapte hiṅgurgandhaṃ tyajati ca nijaṃ tiktatāṃ nimbavalkaḥ /Context
BhPr, 1, 8, 161.2
  śyāmaṃ pītaṃ laghu tyaktasattvaṃ neṣṭaṃ tathāṇḍakam //Context
BhPr, 2, 3, 160.2
  itthaṃ saṃmūrchitaḥ sūtastyajetsaptāpi kañcukān //Context
RAdhy, 1, 33.2
  mardito nirmalībhūtaḥ kṛṣṇatvaṃ tyajati dhruvam //Context
RAdhy, 1, 71.1
  tāmraṃ tyaktvotthitaṃ sūtaṃ luṇaṃ dvātriṃśadaṃśakam /Context
RArṇ, 10, 49.2
  pātayet saptavāraṃ ca giridoṣaṃ tyajedrasaḥ //Context
RArṇ, 10, 50.0
  kṣetradoṣaṃ tyajeddevi gokarṇarasamūrchitaḥ //Context
RArṇ, 11, 74.2
  tadā grasati lohāni tyajecca gatimātmanaḥ //Context
RArṇ, 13, 13.2
  mūṣāṃ tyaktvā varārohe tiṣṭhate baddhavadrasaḥ //Context
RājNigh, 13, 162.2
  yā na tyajati nijaruciṃ nikaṣe ghṛṣṭāpi sā smṛtā jātyā //Context
RCūM, 11, 10.2
  iti śuddho hi gandhāśmā nāgajāṃ vikṛtiṃ tyajet //Context
RCūM, 14, 97.2
  triphalākvathite nūnaṃ giridoṣam ayastyajet //Context
RCūM, 15, 43.2
  kṣālitaḥ kāñjikaiḥ piṣṭastyajati kṣoṇikañcukam //Context
RCūM, 15, 44.2
  tribhirvāraistyajatyeva girijām ātmakañcukām //Context
RCūM, 15, 45.2
  tyajatyambubhavāṃ sūtaḥ kañcukāṃ bahudoṣadām //Context
RCūM, 15, 46.2
  dhautaścoṣṇair gavāṃ mūtraistyajettāmrajakañcukam //Context
RCūM, 15, 49.2
  bhāṇḍodare bhṛtajale parito vimuñcenmṛdvagninā tyajati kañculikāṃ hi vāṅgīm //Context
RCūM, 15, 58.2
  sarvavyādhiharatvaṃ ca tyaktadoṣatvameva ca //Context
RRS, 3, 114.2
  śyāmapītaṃ laghu tyaktasattvaṃ neṣṭaṃ hi reṇukam //Context
RRS, 5, 104.2
  triphalākvathite nūnaṃ giridoṣam ayastyajet //Context
RSK, 2, 3.1
  lohaṃ sūtayutaṃ doṣāṃstyajet sūtaśca lohayuk /Context