Fundstellen

BhPr, 1, 8, 53.2
  tutthaṃ kāṃsyaṃ ca rītiśca sindūraśca śilājatu //Kontext
BhPr, 1, 8, 66.1
  tutthaṃ vitunnakaṃ cāpi śikhigrīvaṃ mayūrakam /Kontext
BhPr, 1, 8, 66.2
  tutthaṃ tāmropadhāturhi kiṃcit tāmreṇa tadbhavet //Kontext
BhPr, 1, 8, 150.1
  kharparī tutthakaṃ tutthād anyat tad rasakaṃ smṛtam /Kontext
BhPr, 2, 3, 117.1
  viṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ /Kontext
BhPr, 2, 3, 117.3
  puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //Kontext
KaiNigh, 2, 52.2
  tutthaṃ karparikātuttham amṛtāsaṅgameva ca //Kontext
KaiNigh, 2, 56.2
  apsu saṃplavate cāpi māyūraṃ tutthalakṣaṇam //Kontext
KaiNigh, 2, 57.2
  raupyānukāri yatsattvaṃ tutthaṃ cakṣuṣyamuttamam //Kontext
MPālNigh, 4, 30.1
  tutthaṃ karpūrikātuttham amṛtāsaṅgam ucyate /Kontext
RArṇ, 11, 187.3
  tutthena saṃyutenaitannāgābhraṃ dvaṃdvitaṃ bhavet //Kontext
RArṇ, 11, 192.1
  śailaṃ tutthoragaṃ tāmraṃ tīkṣṇaghoṣārakāñcanam /Kontext
RArṇ, 11, 192.2
  kramavṛddham idaṃ tutthaṃ tāpyasattvanipātanāt //Kontext
RArṇ, 12, 115.1
  rasatālakatutthāni mardayeduccaṭīrasaiḥ /Kontext
RArṇ, 12, 271.1
  rasagandhāśmarasakaṃ tutthaṃ daradamākṣikam /Kontext
RArṇ, 16, 38.2
  mayūragrīvatutthaikaṃ mṛtanāgapalaṃ tathā //Kontext
RArṇ, 16, 53.1
  guḍena nīlakācena tutthāmlalavaṇena ca /Kontext
RArṇ, 17, 75.1
  mayūragrīvatutthaṃ ca kuṅkumaṃ rasakaṃ tathā /Kontext
RArṇ, 17, 128.1
  kārpāsabījadaradatutthasaindhavagairikaiḥ /Kontext
RArṇ, 7, 126.2
  kāsīsaṃ khaṇḍasaurāṣṭrītutthamabhrakameva ca //Kontext
RājNigh, 13, 101.1
  tutthaṃ nīlāśmajaṃ nīlaṃ haritāśmaṃ ca tutthakam /Kontext
RājNigh, 13, 102.1
  tutthaṃ kaṭu kaṣāyoṣṇaṃ śvitranetrāmayāpaham /Kontext
RCint, 3, 58.1
  satutthaṭaṅkaṇasvarjipaṭutāmre tryahoṣitam /Kontext
RCint, 3, 163.2
  śilātutthaṃ ca kuṅkuṣṭhaṃ samacūrṇaṃ prakalpayet //Kontext
RCint, 6, 18.2
  rasakālaśilātutthasattvaṃ kṣārāmlapācanaiḥ /Kontext
RCint, 7, 70.1
  amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā /Kontext
RCint, 7, 100.1
  viṣṭhayā mardayettutthaṃ samam otor daśāṃśatā /Kontext
RCint, 7, 100.3
  tutthaṃ śuddhaṃ bhavetkṣaudre puṭitaṃ vā viśeṣataḥ //Kontext
RCint, 7, 102.0
  lekhanaṃ bhedi ca jñeyaṃ tutthaṃ kaṇḍukrimipraṇut //Kontext
RCūM, 10, 1.2
  tutthaṃ ca tāpyaṃ ca rasāyanāste sattvāni teṣām amṛtopamāni //Kontext
RHT, 10, 11.1
  tutthāddhi tāpyajasamaṃ samasṛṣṭaṃ patati vai satvam /Kontext
RHT, 18, 41.2
  rājāvartakavimalapravālakaṅkuṣṭhatutthaviṣaiḥ //Kontext
RMañj, 2, 7.1
  rasaḥ syāt paṭuśigrututthaiḥ sarājikairvyoṣaṇakais trirātram /Kontext
RMañj, 3, 77.1
  otorviṣṭhāsamaṃ tutthaṃ sakṣaudraṃ ṭaṃkaṇādbhiṣak /Kontext
RMañj, 4, 33.1
  tutthena ṭaṅkaṇenaiva mriyate peṣaṇādviṣam /Kontext
RMañj, 6, 47.1
  pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam /Kontext
RMañj, 6, 62.2
  bhāgena tutthasaṃyuktaṃ cāturthikanivāraṇam //Kontext
RMañj, 6, 178.2
  tālaṃ nīlāñjanaṃ tutthamabdhiphenaṃ samāṃśakam //Kontext
RMañj, 6, 223.2
  hatamabhraṃ hataṃ tāraṃ gandhaṃ tutthaṃ manaḥśilā //Kontext
RMañj, 6, 268.1
  śuddhaṃ sūtaṃ samaṃ gandhaṃ tutthaṃ ca mṛtatāmrakam /Kontext
RMañj, 6, 339.1
  snuhīkṣīrairdinaṃ mardyaṃ tutthaṃ jaipālabījakam /Kontext
RPSudh, 1, 106.2
  jātaṃ tutthasamaṃ nīlaṃ kalkaṃ tatprocyate budhaiḥ //Kontext
RPSudh, 2, 86.1
  tutthacūrṇena saṃchādya pūrayennimbukadravaiḥ /Kontext
RRÅ, R.kh., 7, 15.0
  puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //Kontext
RRÅ, R.kh., 7, 44.1
  guḍamadhvājyapiṇyākaṃ tutthaṃ peṣyamajājalaiḥ /Kontext
RRÅ, R.kh., 7, 53.1
  gokṣīraiśca tutthakṣīrairbhāvyameraṇḍatailakaiḥ /Kontext
RRÅ, V.kh., 1, 58.2
  rasakaṃ vimalā tāpyaṃ capalā tutthamañjanam //Kontext
RRÅ, V.kh., 10, 3.1
  evaṃ daśaguṇaṃ vāhyaṃ tāpyaṃ vā tutthasattvakam /Kontext
RRÅ, V.kh., 10, 7.2
  tatkhoṭaṃ mākṣikaṃ tuttham amlaiḥ piṣṭvā puṭe pacet //Kontext
RRÅ, V.kh., 13, 53.2
  madhvājyaṭaṃkaṇaṃ tulyaṃ tutthamebhiḥ samaṃ bhavet //Kontext
RRÅ, V.kh., 13, 55.1
  tutthasya ṭaṃkaṇaṃ pādaṃ cūrṇayenmadhusarpiṣā /Kontext
RRÅ, V.kh., 13, 55.2
  tutthena miśritaṃ dhmātaṃ koṣṭhīyantre dṛḍhāgninā /Kontext
RRÅ, V.kh., 19, 77.1
  saurāṣṭrī tutthakāsīsaṃ trikṣāraṃ paṭupañcakam /Kontext
RRÅ, V.kh., 20, 19.1
  gaṃdhakaṃ pāradaṃ tutthaṃ kuryātkhalvena kajjalīm /Kontext
RRÅ, V.kh., 3, 96.1
  vimalāṃ ca śilāṃ tutthamanyānuparasāṃstathā /Kontext
RRÅ, V.kh., 4, 81.1
  mākṣikaṃ daradaṃ tutthaṃ rājāvartaṃ pravālakam /Kontext
RRÅ, V.kh., 4, 128.2
  mṛtanāgasamaṃ tutthaṃ dvābhyāṃ tulyaṃ ca mākṣikam //Kontext
RRÅ, V.kh., 4, 146.1
  mākṣikaṃ daradaṃ tutthaṃ rājāvartaṃ pravālakam /Kontext
RRÅ, V.kh., 5, 31.1
  niṣkāḥ ṣoḍaśa tutthasya sūtahiṅgulagandhakam /Kontext
RRÅ, V.kh., 6, 11.2
  rasakaṃ kuṅkumaṃ tutthaṃ bālavatsapurīṣakam //Kontext
RRÅ, V.kh., 7, 28.3
  śilā tutthaṃ ca kaṅkuṣṭhaṃ samaṃ cūrṇaṃ prakalpayet //Kontext
RRÅ, V.kh., 9, 29.1
  vaikrāṃtaṃ mākṣikaṃ tutthaṃ rasakāñjanagairikam /Kontext
ŚdhSaṃh, 2, 11, 58.2
  viṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ //Kontext
ŚdhSaṃh, 2, 11, 59.2
  puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //Kontext
ŚdhSaṃh, 2, 12, 45.1
  pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam /Kontext
ŚdhSaṃh, 2, 12, 230.2
  tālaṃ nīlāñjanaṃ tutthamahiphenaṃ samāṃśakam //Kontext