Fundstellen

RAdhy, 1, 16.1
  pañcavarṇā bhavet śyāmā kālikā kṛṣṇavarṇikā /Kontext
RAdhy, 1, 258.1
  gālayitvātha gadyāṇaṃ himajaṃ tithivarṇakam /Kontext
RAdhy, 1, 350.1
  prakāreṇa dvitīyena hemasyāttithivarṇakam /Kontext
RAdhy, 1, 351.1
  kaukkuṭena puṭenaiva hema syāttithivarṇakam /Kontext
RAdhy, 1, 368.1
  gālitā viṃśatiḥ svarṇaṃ bhaveyustithivarṇakam /Kontext
RAdhy, 1, 373.1
  nirdhūmairjvaladaṅgāraiḥ ṣoṭo 'bhūt pītavarṇakaḥ /Kontext
RAdhy, 1, 455.1
  triṣu dhātuṣu hema syānniścitaṃ tithivarṇakam /Kontext
RArṇ, 12, 272.1
  dvivāraṃ tu dhameddevi syāccaturdaśavarṇakam /Kontext
RArṇ, 12, 272.2
  krameṇānena deveśi śulvaṃ ṣoḍaśavarṇakam //Kontext
RArṇ, 17, 80.0
  evaṃ kṛte saptavāraṃ bhavet ṣoḍaśavarṇakam //Kontext
RCūM, 11, 85.2
  pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam //Kontext
RMañj, 4, 9.2
  brāhmaṇaḥ pāṇḍurastatra kṣatriyo raktavarṇakaḥ //Kontext
RMañj, 5, 46.2
  tata ekīkṛtaṃ sarvaṃ bhavedaṅgāravarṇakam //Kontext
RPSudh, 4, 6.2
  dṛśyate khanijaṃ prājñaistaccaturdaśavarṇakam //Kontext
RPSudh, 4, 106.1
  pītābhā mṛdu cedgurvī sārāṅgī hemavarṇikā /Kontext
RPSudh, 6, 81.2
  pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam //Kontext
RPSudh, 6, 89.1
  bhavedgurjarake deśe sadalaṃ pītavarṇakam /Kontext
RRĂ…, V.kh., 4, 100.2
  tattāraṃ jāyate svarṇaṃ samyagdvādaśavarṇakam //Kontext
RRS, 3, 47.1
  pāṣāṇagairikaṃ proktaṃ kaṭhinam tāmravarṇakam /Kontext
RSK, 2, 4.2
  etat svarṇatrayaṃ devabhojyaṃ ṣoḍaśavarṇakam //Kontext