Fundstellen

BhPr, 1, 8, 123.1
  abhramuttaraśailotthaṃ bahusattvaṃ guṇādhikam /Kontext
BhPr, 2, 3, 112.1
  karkoṭīmeṣaśṛṅgyutthair dravair jambīrajair dinam /Kontext
RAdhy, 1, 178.1
  tanmadhye kaṭutumbyotthaṃ tailaṃ dattvā rasaṃ kṣipet /Kontext
RAdhy, 1, 182.1
  tatsūtaṃ mardayet khalve jambīrotthadravairdinam /Kontext
RAdhy, 1, 188.2
  jambīrotthadravair bhāvyaṃ pṛthak yāmacatuṣṭayam //Kontext
RCint, 3, 62.2
  jambīrotthadravair bhāvyaṃ pṛthagyāmacatuṣṭayam //Kontext
RCint, 4, 32.1
  triphalotthakaṣāyasya palānyādāya ṣoḍaśa /Kontext
RCint, 4, 39.1
  nijarasaśataparibhāvitakañcukikandotthaparivāpāt /Kontext
RCint, 6, 50.1
  aśvatthavalkalotthaṃ ca cūrṇaṃ tatra vinikṣipet /Kontext
RCint, 6, 51.1
  nāgaṃ kharparake nidhāya kunaṭīcūrṇaṃ dadīta drute nimbūtthadravagandhakena puṭitaṃ bhasmībhavatyāśu tat /Kontext
RCint, 7, 104.2
  mātuluṅgarasairvāpi jambīrotthadraveṇa vā //Kontext
RCūM, 10, 25.2
  punarviṃśativārāṇi triphalotthakaṣāyataḥ //Kontext
RCūM, 10, 129.2
  tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasannibham //Kontext
RCūM, 14, 40.2
  nepālādanyakhanyutthaṃ mlecchamityabhidhīyate //Kontext
RHT, 15, 4.1
  nijarasaśataplāvitakañcukikandotthacūrṇakṛtaparivāpam /Kontext
RMañj, 1, 22.2
  mardayettaṃ tathā khalve jambīrotthadravairdinam //Kontext
RMañj, 1, 28.2
  jambīrotthadravair yāmaṃ pātyaṃ pātanayantrake //Kontext
RMañj, 2, 43.2
  etaddhanti ca vatsarāvadhi viṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam //Kontext
RMañj, 3, 58.2
  rambhāsūraṇajair nīrair mūlakotthaiśca melayet //Kontext
RMañj, 5, 69.1
  śatotthamuttamaṃ kiṭṭaṃ madhyamāśītivārṣikam /Kontext
RMañj, 6, 144.1
  dravaiḥ śālmalimūlotthair mardayet praharadvayam /Kontext
RMañj, 6, 296.1
  śālmalyutthair dravair mardya pakṣaikaṃ śuddhasūtakam /Kontext
RMañj, 6, 323.1
  dravaiḥ sūraṇakandotthaiḥ khalve mardyaṃ dinatrayam /Kontext
RRÅ, R.kh., 2, 4.1
  mardayettaptakhalve taṃ jambīrotthadravairdinam /Kontext
RRÅ, R.kh., 2, 39.1
  vilipya tailairvartiṃ tām eraṇḍotthaiḥ punaḥ punaḥ /Kontext
RRÅ, R.kh., 3, 3.2
  tanmadhye kaṭutumbyutthaṃ tailaṃ dattvā rasaṃ kṣipet //Kontext
RRÅ, R.kh., 3, 7.2
  taṃ sūtaṃ mardayennīrairjambīrotthaiḥ punaḥ punaḥ //Kontext
RRÅ, R.kh., 3, 16.2
  jambīrotthair dravair bhāvyaṃ pṛthagyāmaṃ catuṣṭayam //Kontext
RRÅ, R.kh., 6, 40.2
  triphalotthakaṣāyasya palānyādāya ṣoḍaśa //Kontext
RRÅ, R.kh., 7, 11.1
  jayantībhṛṅgarājottharaktāgastyarasaiḥ śilā /Kontext
RRÅ, R.kh., 7, 17.2
  karkaṭīmeṣaśṛṅgyutthadravair jambīrajair dravaiḥ //Kontext
RRÅ, R.kh., 7, 23.1
  mātuluṅgadravairvātha jambīrotthadravaiḥ pacet /Kontext
RRÅ, R.kh., 8, 94.1
  palāśotthadravairvātha golayitvāndhayetpuṭe /Kontext
RRÅ, R.kh., 9, 25.2
  dravaiḥ kuraṇṭapatrotthaiḥ lauhacūrṇaṃ vimardayet //Kontext
RRÅ, V.kh., 10, 41.2
  pāṭalīkākatuṇḍyutthaṃ mahārāṣṭrīdravaṃ tathā //Kontext
RRÅ, V.kh., 12, 19.2
  samāṃśaṃ devadālyutthadravairmardyaṃ dināvadhi //Kontext
RRÅ, V.kh., 12, 52.1
  sastanyair bījapūrotthair drāvairbhāvyaṃ dināvadhi /Kontext
RRÅ, V.kh., 13, 44.0
  snukkṣīrakaṭutumbyutthais tālaṃ bhāvyaṃ dvisaptadhā //Kontext
RRÅ, V.kh., 15, 13.1
  apāmārgapalāśotthabhasmakṣāraṃ samāharet /Kontext
RRÅ, V.kh., 16, 110.1
  mūlamīśvaraliṅgyutthaṃ śigrumūlaṃ ca peṣayet /Kontext
RRÅ, V.kh., 17, 13.2
  tadgolaṃ nikṣipet kaṃde sūraṇotthe nirudhya ca //Kontext
RRÅ, V.kh., 17, 17.2
  mardayedvajravallyutthairdravairbhāvyaṃ dināvadhi //Kontext
RRÅ, V.kh., 17, 29.1
  raktotpalasya nīlotthadravairmardyaṃ dinatrayam /Kontext
RRÅ, V.kh., 17, 36.1
  paṃcāṃgaṃ devadālyutthaṃ cūrṇaṃ bhāvyaṃ ca taddravaiḥ /Kontext
RRÅ, V.kh., 17, 60.1
  eraṃḍotthena tailena guṃjākṣaudraṃ ca ṭaṃkaṇam /Kontext
RRÅ, V.kh., 19, 13.2
  tanmadhye cāṣṭamāṃśaṃ tu kṣipenmatsyotthakajjalam //Kontext
RRÅ, V.kh., 19, 15.1
  nīlīcūrṇasya tulyāṃśaṃ kṣipenmatsyotthakajjalam /Kontext
RRÅ, V.kh., 19, 39.1
  pūrayecca tṛṇotthe vā nāle vaṃśādisaṃbhave /Kontext
RRÅ, V.kh., 19, 104.1
  madhūkatailaṃ tailaṃ vā tilotthaṃ palapañcakam /Kontext
RRÅ, V.kh., 2, 26.1
  agnivarṇaṃ kṣipenmūtre gardabhotthe punaḥ punaḥ /Kontext
RRÅ, V.kh., 2, 42.2
  jambīrotthairdravairyāmaṃ pātyaṃ pātanayantrake //Kontext
RRÅ, V.kh., 2, 47.2
  tadabhāve śilotthaṃ vā yogyaṃ khalvaṃ ca mardakam //Kontext
RRÅ, V.kh., 20, 16.1
  āraktakṣīrakaṃdotthadravaistrīn stanyasaṃyutaiḥ /Kontext
RRÅ, V.kh., 4, 44.2
  vāsāpatrotthapiṇḍena ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 4, 61.2
  jambīrotthadravairyāmaṃ tatsamaṃ nāgapatrakam //Kontext
RRÅ, V.kh., 6, 43.2
  mahākālasya bījotthatailaṃ pañcapalaṃ bhavet //Kontext
RRÅ, V.kh., 6, 61.1
  drāvyaṃ prakaṭamūṣāyāṃ putrajīvotthatailake /Kontext
RRÅ, V.kh., 6, 86.1
  etatpiṣṭidvayaṃ mardya jambīrotthairdravairdinam /Kontext
RRÅ, V.kh., 7, 46.1
  dhattūrotthadravairyāmaṃ tadvatpacyācca bhūdhare /Kontext
RRÅ, V.kh., 7, 122.2
  jāyate pannagaṃ svarṇaṃ trayotthaṃ jāyate kramāt //Kontext
RRÅ, V.kh., 8, 8.1
  putrajīvotthatailena saptavāraṃ punaḥ punaḥ /Kontext
RRÅ, V.kh., 9, 5.1
  mahiṣīkarṇanetrotthamalaṃ cūrṇaṃ ca ṭaṃkaṇam /Kontext
RRÅ, V.kh., 9, 87.2
  vāsāraktāśvamārotthadrāvaiḥ khalve dinatrayam //Kontext
RRS, 11, 74.1
  kajjalī rasagandhotthā suślakṣṇā kajjalopamā /Kontext
RRS, 2, 40.1
  punarviṃśativārāṇi triphalotthakaṣāyataḥ /Kontext
RRS, 2, 75.2
  tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasaṃnibham //Kontext
RRS, 2, 88.1
  eraṇḍotthena tailena guñjākṣaudraṃ ca ṭaṅkaṇam /Kontext
RRS, 3, 76.2
  jambīrotthadravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayettataḥ //Kontext
RRS, 3, 97.1
  jayantībhṛṅgarājottharaktāgastyarasaiḥ śilām /Kontext
RRS, 3, 97.2
  dolāyantre pacedyāmaṃ yāmaṃ chāgotthamūtrakaiḥ /Kontext
RRS, 5, 42.2
  nepālādanyakhanyutthaṃ mlecchamityabhidhīyate //Kontext
RSK, 2, 5.1
  khanijaṃ rasavādotthaṃ supattrīkṛtya śodhitam /Kontext
RSK, 2, 26.2
  athavā brahmavṛkṣotthe kvāthe nirguṇḍije'thavā //Kontext
ŚdhSaṃh, 2, 11, 55.1
  mātuluṅgadravairvātha jambīrotthadravaiḥ pacet /Kontext
ŚdhSaṃh, 2, 11, 57.2
  karkoṭīmeṣaśṛṅgyutthair dravair jambīrajair dinam //Kontext
ŚdhSaṃh, 2, 12, 157.2
  kākamācīkuraṇṭotthadravair sahadevyamṛtānīlīnirguṇḍīcitrajaistathā //Kontext