References

BhPr, 1, 8, 28.2
  dāhaḥ svedo'rucirmūrcchākledo rekovamir bhramaḥ //Context
BhPr, 1, 8, 159.3
  madhuraṃ kaṭu tiktaṃ ca dāhasvedatridoṣajit /Context
BhPr, 2, 3, 57.2
  virekaḥ sveda utkledo mūrchā dāho'rucistathā //Context
BhPr, 2, 3, 67.2
  vidāhaṃ svedamutkledaṃ na karoti kadācana //Context
BhPr, 2, 3, 70.2
  dāhaḥ svedo'rucir mūrcchā kledo reko vamirbhramaḥ //Context
KaiNigh, 2, 85.1
  hantyapasmārakuṣṭhārśaḥbhagnasvedagrahajvarān /Context
KaiNigh, 2, 94.1
  viṣakuṣṭhanakhasvedadaurgandhyāśrograhajvarān /Context
RājNigh, 13, 46.1
  svarṇaṃ samyagaśodhitaṃ śramakaraṃ svedāvahaṃ duḥsahaṃ raupyaṃ jāṭharajāḍyamāndyajananaṃ tāmraṃ vamibhrāntidam /Context
RMañj, 5, 25.1
  bhramo mūrcchā vidāhaśca svedakledanavāntayaḥ /Context