Fundstellen

ÅK, 1, 25, 18.1
  rasena sāraṇāyantre tadīyā gulikā kṛtā /Kontext
BhPr, 2, 3, 8.2
  cūrṇayitvā tathāmlena ghṛṣṭvā kṛtvā tu golakam //Kontext
BhPr, 2, 3, 61.1
  gandhakenāmlaghṛṣṭena tasya kuryācca golakam /Kontext
BhPr, 2, 3, 97.2
  yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake //Kontext
BhPr, 2, 3, 246.2
  kṛtvā tanmadhyagaṃ vajraṃ mriyate dhmātameva hi //Kontext
RAdhy, 1, 58.1
  sthālikātalamadhye'pi sthāpyaṃ tat kṛtagolakam /Kontext
RAdhy, 1, 70.2
  jāyate'timṛduḥ piṇḍaḥ kuryātpiṇḍasya kulhaḍīm //Kontext
RAdhy, 1, 236.2
  prakṣipyāvartya mūṣāyāṃ kriyate caikapiṇḍakam //Kontext
RAdhy, 1, 292.2
  tatpiṇḍyāntar vinikṣipya hīrakān kuru golakam //Kontext
RAdhy, 1, 306.1
  piṇḍaṃ piṣṭasya kṛtvātha tanmadhye jātyahīrakān /Kontext
RAdhy, 1, 306.2
  kṣiptvātha golakaṃ kṛtvā vajramūṣāntare kṣipet //Kontext
RAdhy, 1, 330.2
  piṣṭasya kṣiptvaināṃ pīṭhīṃ kṛtvā ca golakam //Kontext
RAdhy, 1, 371.2
  mṛdu vartaya patrāṇi pātālasya piṇḍyāṃ piṣṭasya te ṣoṭaṃ kṣiptvā kāryo hi golakam //Kontext
RAdhy, 1, 387.1
  saṃkīrṇoccatarā culhī tathā kāryā navīnakā /Kontext
RAdhy, 1, 411.1
  daśa gadyāṇakā mātrāḥ pūpāḥ kāryā anekaśaḥ /Kontext
RAdhy, 1, 422.1
  dvayaṃ saṃmardya saṃmardya piṇḍaṃ kṛtvā dṛḍhaṃ tataḥ /Kontext
RArṇ, 12, 61.2
  rasagrāsaṃ tato dattvā mardanādgolakaṃ kuru //Kontext
RArṇ, 4, 31.2
  vakranālakṛtā vāpi śasyate surasundari //Kontext
RCint, 2, 28.1
  kṛtvā parpaṭamucitaṃ taduparyādhāya tadvadeva punaḥ /Kontext
RCint, 4, 30.2
  rambhādbhirabhraṃ lavaṇena piṣṭvā cakrīkṛtaṃ ṭaṅkaṇamadhyavarti /Kontext
RCint, 4, 44.2
  kṛtā dhmātāḥ kharāṅgāraiḥ sattvaṃ muñcanti nānyathā //Kontext
RCint, 5, 17.2
  anena piṇḍikā kāryā rasendrasyoktakarmasu //Kontext
RCint, 6, 25.1
  śuddhasūtasamaṃ svarṇaṃ khalve kṛtvā tu golakam /Kontext
RCint, 6, 46.2
  iṣṭarasapiṣṭamataḥ kṛtaparpaṭam arpayet tadanu //Kontext
RCint, 6, 60.1
  yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake /Kontext
RCint, 7, 84.2
  saṃmardyaṃ vaṭikāḥ kāryāśchāgīdugdhena yatnataḥ /Kontext
RCint, 7, 106.2
  urūvūkasya tailena tataḥ kuryātsucakrikām //Kontext
RCint, 8, 40.2
  golaṃ kṛtvā ṭaṅkaṇena praveṣṭya paścānmṛtsnāgomayābhyāṃ dhamettam //Kontext
RCint, 8, 201.1
  recitatāmreṇa rasaḥ khalvaśilāyāṃ ghṛṣṭaḥ piṇḍikā kāryā /Kontext
RCint, 8, 207.2
  niṣpiṣya vaṭikā kāryā triguñjāphalamānataḥ //Kontext
RCint, 8, 250.1
  uṣṇaścettulyagandhena kuryāt saṃmardya parpaṭīm /Kontext
RCint, 8, 264.1
  tena tailena taccūrṇaṃ piṇḍīkāryaṃ vimardanāt /Kontext
RCūM, 10, 18.1
  cakrīṃ kṛtvā viśoṣyātha puṭedardhebhake puṭe /Kontext
RCūM, 10, 19.1
  abhrāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam /Kontext
RCūM, 10, 30.2
  śivāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam //Kontext
RCūM, 14, 197.1
  bhūnāgodbhavasattvam uttamatamaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanake kurvīta tenormikām /Kontext
RCūM, 4, 44.1
  palaviṃśati nāgasya śuddhasya kṛtacakrikam /Kontext
RCūM, 4, 64.1
  vimardya kāñjikaiḥ kuryānmaricapramitā vaṭīḥ /Kontext
RCūM, 5, 31.2
  ālavālaṃ viḍaiḥ kṛtvā tanmadhye pāradaṃ kṣipet //Kontext
RHT, 10, 14.2
  chāgīkṣīreṇa kṛtā piṇḍī śastā hi satvavidhau //Kontext
RHT, 14, 2.2
  svarasena cauṣadhīnāṃ vaṭikāṃ niṣpiṣya kurvīta //Kontext
RHT, 14, 11.2
  niyāmakadivyauṣadhibhiśchāyāśuṣkā kṛtā vaṭikā //Kontext
RMañj, 3, 63.2
  kṛtvā dhmātā kharāṅgāraiḥ sarvasattvāni pātayet //Kontext
RMañj, 3, 82.2
  ūrubūkasya tailena tataḥ kāryā sucakrikā //Kontext
RMañj, 5, 5.1
  śuddhasūtasamaṃ hema khalve kuryācca golakam /Kontext
RMañj, 5, 9.1
  saṃmardya kāñcanadrāvairdinaṃ kṛtvātha golakam /Kontext
RMañj, 6, 14.1
  sarvaṃ tadgolakaṃ kṛtvā kāñjikenāvaśoṣayet /Kontext
RMañj, 6, 154.1
  golaṃ ca kṛtvā mṛtkarpaṭasthaṃ saṃrudhya bhāṇḍe hi paced dinārdham /Kontext
RMañj, 6, 160.1
  trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet /Kontext
RMañj, 6, 309.1
  piṣṭvā pañcāmṛtaiḥ kuryādvaṭikāṃ badarākṛtim /Kontext
RPSudh, 1, 38.2
  vistareṇa tathā kuryānnimnatvena ṣaḍaṅgulam //Kontext
RPSudh, 2, 73.2
  tatastadgolakaṃ kṛtvā kharparopari vinyaset //Kontext
RPSudh, 5, 16.2
  cakrākāraṃ kṛtaṃ śuṣkaṃ dadyādardhagajāhvaye //Kontext
RPSudh, 5, 18.1
  punaśca cakrikāṃ kṛtvā saptavāraṃ puṭetkhalu /Kontext
RPSudh, 6, 7.2
  yavābhā guṭikā kāryā śuṣkā kupyāṃ nidhāya ca //Kontext
RRÅ, R.kh., 4, 8.2
  kṛtvā golaṃ ca saṃśoṣya kṣiptvā mūṣāṃ nirundhayet //Kontext
RRÅ, R.kh., 4, 11.1
  kṛtvā taṃ bandhayedvastre dolāyantragataṃ pacet /Kontext
RRÅ, R.kh., 5, 39.1
  kṛtvā tanmadhyagaṃ vajraṃ mriyate dhamanena tu /Kontext
RRÅ, R.kh., 7, 50.2
  kṛtvā ca guḍakaṃ śuṣkaṃ satvaṃ grāhyaṃ ca pūrvavat //Kontext
RRÅ, R.kh., 8, 17.2
  śuddhasūtaṃ samaṃ svarṇaṃ khalve kuryācca golakam //Kontext
RRÅ, V.kh., 10, 45.1
  nāgaṃ vaṅgaṃ mṛtaṃ tulyamamlena ca vaṭīkṛtam /Kontext
RRÅ, V.kh., 13, 10.2
  karṣāṃśā vaṭikāḥ kāryāḥ kiṃcicchāyāviśoṣitāḥ //Kontext
RRÅ, V.kh., 13, 30.1
  mitrapañcakasaṃyuktairvaṭī kṛtvā dhamed dṛḍham /Kontext
RRÅ, V.kh., 13, 68.2
  etena gulikāṃ kṛtvā koṣṭhīyantre dhamed dṛḍham //Kontext
RRÅ, V.kh., 15, 105.2
  samāvartya tu tatpatraṃ kṛtvā pūrvarasena vai //Kontext
RRÅ, V.kh., 17, 23.1
  tatastaṃ vaṭakaṃ kṛtvā chidramūṣāṃ nirudhya ca /Kontext
RRÅ, V.kh., 19, 18.1
  sūryakāṃtasya madhye tu bilaṃ kuryāt suvartulam /Kontext
RRÅ, V.kh., 19, 34.2
  vartulāṃ guṭikāṃ kṛtvā protayet tāmrasūtrake //Kontext
RRÅ, V.kh., 19, 52.1
  palamātrā vaṭī kṛtvā vāsābhasmopari kṣipet /Kontext
RRÅ, V.kh., 19, 113.2
  kastūrīmadanākārā kiṃcitkāryā prayatnataḥ //Kontext
RRÅ, V.kh., 19, 118.3
  tatastenaiva vaṭikāḥ kṛtvā syuḥ kuṅkumopamāḥ //Kontext
RRÅ, V.kh., 19, 119.2
  piṣṭvātha vaṭikāḥ kāryā śoṣyāḥ syuḥ kuṃkumopamāḥ //Kontext
RRÅ, V.kh., 20, 3.1
  karṣāṃśā gulikāḥ kṛtvā māṣacūrṇairjalānvitaiḥ /Kontext
RRÅ, V.kh., 20, 27.1
  tatsarvaṃ pūrvavanmardyaṃ golaṃ kṛtvātha śoṣayet /Kontext
RRÅ, V.kh., 20, 48.2
  tato godhūmacūrṇaṃ tu kṣiptvā kuryādvaṭīḥ śubhāḥ //Kontext
RRÅ, V.kh., 20, 59.2
  caṇamātrāṃ vaṭīṃ kṛtvā pūrvasūte drute kṣipet //Kontext
RRÅ, V.kh., 20, 106.2
  caṇamātrā vaṭīḥ kāryā khyāteyaṃ vaḍavāmukhā //Kontext
RRÅ, V.kh., 20, 132.1
  tayormūṣākṛtiṃ kṛtvā piṣṭīmadhye vimocayet /Kontext
RRÅ, V.kh., 3, 21.1
  mūṣāsaṃpuṭakaṃ kuryāt sandhiṃ lipyācca tena vai /Kontext
RRÅ, V.kh., 3, 43.1
  kṛtvā golaṃ kṣipettasminvajramūṣāṃ nirudhya ca /Kontext
RRÅ, V.kh., 3, 99.2
  kṛtvā pūpaṃ bhānupatrairveṣṭitaṃ pācayetpuṭe //Kontext
RRÅ, V.kh., 4, 38.3
  dinānte golakaṃ kṛtvā bījair divyagaṇodbhavaiḥ //Kontext
RRÅ, V.kh., 4, 95.2
  patraṃ kṛtvā punarlepyaṃ ruddhvā dhāmyaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 4, 125.1
  tam uddhṛtya dhametpaścātkṛtvā patrāṇi lepayet /Kontext
RRÅ, V.kh., 5, 32.2
  niṣkamātrāṃ vaṭīṃ kṛtvā śreṣṭhe svarṇe drute kṣipet //Kontext
RRÅ, V.kh., 6, 81.1
  anayā pūrvaśulbaṃ tu patraṃ kṛtvā pralepayet /Kontext
RRÅ, V.kh., 6, 117.2
  tadgolaṃ vartulaṃ kṛtvā vastre baddhvātha śoṣayet //Kontext
RRÅ, V.kh., 7, 26.1
  bhūnāgairmardayedyāmaṃ caṇamātravaṭīkṛtam /Kontext
RRÅ, V.kh., 8, 19.2
  tena piṇḍadvayaṃ kṛtvā tatraikasyopari kṣipet //Kontext
RRÅ, V.kh., 8, 94.1
  patraṃ kṛtvā pralipyātha tadvad dhāmyaṃ punaḥ punaḥ /Kontext
RRÅ, V.kh., 9, 1.2
  yogaiḥ susundarataraiḥ kanakādrikūṭaṃ kṛtvātha śakrapadahetumakhāṃśca kuryāt //Kontext
RRÅ, V.kh., 9, 73.2
  sarvamamlairdinaṃ mardyaṃ kṛtvā golaṃ samuddharet //Kontext
RRS, 11, 37.1
  tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvabhājane /Kontext
RRS, 11, 110.1
  takreṇa mardayitvā gaṇena madanavalayaṃ kuryāt /Kontext
RRS, 11, 112.2
  smaravalayaṃ kṛtvaitadvanitānāṃ drāvaṇaṃ kurute //Kontext
RRS, 2, 18.1
  cakrīṃ kṛtvā viśoṣyātha puṭed ardhebhake puṭe /Kontext
RRS, 2, 19.1
  kalāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam /Kontext
RRS, 2, 23.1
  pītāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam /Kontext
RSK, 2, 7.1
  amlena mardayitvā tu kṛtvā tasya ca golakam /Kontext
RSK, 2, 41.1
  lohacūrṇaṃ varākvāthe piṇḍaṃ kṛtvā punaḥ punaḥ /Kontext
RSK, 2, 56.2
  dhmātāḥ piṇḍakṛtā naiva jīvanti te nirutthakāḥ //Kontext
ŚdhSaṃh, 2, 11, 8.1
  cūrṇayitvā tathāmlena ghṛṣṭvā kṛtvā ca golakam /Kontext
ŚdhSaṃh, 2, 12, 58.1
  māṣonmitāṃ guṭīṃ kṛtvā dadyātsarvajvare budhaḥ /Kontext
ŚdhSaṃh, 2, 12, 90.1
  teṣāṃ kṛtvā tato golaṃ vāsobhiḥ pariveṣṭayet /Kontext
ŚdhSaṃh, 2, 12, 98.1
  kṛtvā golaṃ kṣipenmūṣāsaṃpuṭe mudrayettataḥ /Kontext
ŚdhSaṃh, 2, 12, 109.2
  kṛtvā teṣāṃ tato golaṃ mūṣāsaṃpuṭake nyaset //Kontext
ŚdhSaṃh, 2, 12, 154.2
  dviyāmānte kṛtaṃ golaṃ tāmrapātre vinikṣipet //Kontext
ŚdhSaṃh, 2, 12, 241.1
  kṛtvā golaṃ vṛtaṃ vastre lavaṇāpūrite nyaset /Kontext
ŚdhSaṃh, 2, 12, 254.2
  trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet //Kontext