References

RArṇ, 12, 266.2
  caturthāṃśena rasakaṃ daśabhāgaṃ vinikṣipet //Context
RCint, 3, 17.2
  samūlakāṇḍaṃ piṣṭvā tu yathālābhaṃ vinikṣipet //Context
RCint, 6, 50.1
  aśvatthavalkalotthaṃ ca cūrṇaṃ tatra vinikṣipet /Context
RCūM, 14, 140.1
  bhūpālāvartabhasmātha vinikṣipya samāṃśakam /Context
RPSudh, 1, 145.2
  drute tāmre 'thavā raupye rasaṃ tatra vinikṣipet //Context
RRÅ, V.kh., 14, 23.1
  mākṣikāddhautasattvaṃ ca stokaṃ stokaṃ vinikṣipet /Context
RRÅ, V.kh., 15, 16.1
  garbhadrāvitabījāttu sūtamatra vinikṣipet /Context
RRÅ, V.kh., 18, 101.1
  mākṣikāddhautasattvaṃ ca stokaṃ stokaṃ vinikṣipet /Context
RRÅ, V.kh., 18, 144.1
  mṛtavajraṃ ṣoḍaśāṃśaṃ tasminsūte vinikṣipet /Context
RRÅ, V.kh., 19, 46.1
  ciṃcātvagbhasmapādāṃśaṃ drute nāge vinikṣipet /Context
RRÅ, V.kh., 19, 77.2
  mūlasāraṃ ca tulyāṃśaṃ sarvaṃ cūrṇaṃ vinikṣipet //Context
RRÅ, V.kh., 19, 101.2
  māṣaikaṃ śuddhakarpūre tasminneva vinikṣipet //Context
RRÅ, V.kh., 19, 116.1
  tatpādaṃ rajanī cātha tasminmadhye vinikṣipet /Context
RRÅ, V.kh., 20, 124.1
  drute baṃge vinikṣiptaṃ yāvatsaṃkhyā na saṃśayaḥ /Context
RRÅ, V.kh., 4, 17.2
  śuddhasvarṇasya gulikāṃ niṣkamātrāṃ vinikṣipet //Context
RRÅ, V.kh., 6, 71.1
  taddravaṃ pārade śuddhe dhāmyamāne vinikṣipet /Context
RRÅ, V.kh., 7, 4.2
  mahārasāṣṭakādekaṃ sūtatulyaṃ vinikṣipet //Context
RRÅ, V.kh., 7, 7.2
  nāgadvayaṃ yatheṣṭaikaṃ tasminnāgaṃ vinikṣipet //Context
RRÅ, V.kh., 8, 38.1
  idameva sahasrāṃśaṃ drute vaṅge vinikṣipet /Context
RRS, 5, 15.1
  drute vinikṣipetsvarṇe lohamānaṃ mṛtaṃ rasam /Context
RRS, 5, 164.2
  bhūpālāvartabhasmātha vinikṣipya samāṃśakam //Context
RSK, 2, 7.2
  gandhakaṃ golakasamaṃ vinikṣipyādharottaram //Context