Fundstellen

BhPr, 1, 8, 158.1
  śaṅkhaḥ samudrajaḥ kambuḥ sunādaḥ pāvanadhvaniḥ /Kontext
KaiNigh, 2, 133.2
  śaṃkho vāricaraḥ kamburjalajo dīrghanisvanaḥ //Kontext
MPālNigh, 4, 61.1
  śaṅkhaḥ kamburjaladharo vārijo dīrghaniḥsvanaḥ /Kontext
RArṇ, 17, 99.2
  dantāḥ kapardāḥ kambuśca śuktayaḥ śulvavāpanāḥ //Kontext
RArṇ, 17, 109.2
  kambuniryāsasaṃyuktaṃ saptavāraṃ niṣecayet //Kontext
RArṇ, 17, 113.2
  śuktikambusurāvāpaṃ candrārkaṃ mṛdu jāyate //Kontext
RājNigh, 13, 120.1
  śaṅkho hy arṇobhavaḥ kambur jalajaḥ pāvanadhvaniḥ /Kontext
RājNigh, 13, 120.2
  kuṭilo 'ntarmahānādaḥ kambūḥ pūtaḥ sunādakaḥ //Kontext
RCūM, 16, 22.2
  tato nikṣipya lohāśmakambūnāmeva bhājane //Kontext