References

KaiNigh, 2, 139.1
  sūcīmukhaṃ ca kuliśaṃ gomedaḥ pītaraktakam /Context
RArṇ, 11, 131.1
  kuliśena puṭe dagdhe karṣvagnau tena mardayet /Context
RArṇ, 11, 131.2
  yāvadekādaśaguṇaṃ kuliśaṃ jārayet punaḥ //Context
RArṇ, 6, 78.3
  yathā varastathā varṇaṃ kurvanti kuliśāḥ priye //Context
RArṇ, 6, 101.2
  veṣṭitaṃ kuliśaṃ devi puṭapākāt mṛtaṃ bhavet //Context
RājNigh, 13, 173.1
  vajramindrāyudhaṃ hīraṃ bhiduraṃ kuliśaṃ paviḥ /Context
RājNigh, 13, 176.2
  sphītāṃ kīrtim anuttamāṃ śriyamidaṃ dhatte yathāsvaṃ dhṛtaṃ martyānām ayathāyathaṃ tu kuliśaṃ pathyaṃ hi nānyattataḥ //Context
RājNigh, 13, 177.2
  yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat //Context
RājNigh, 13, 195.2
  devejye puṣparāgaṃ kuliśamapi kaver nīlam arkātmajasya svarbhānoścāpi gomedakam atha vidurodbhāvitaṃ kiṃtu ketoḥ //Context
RMañj, 3, 24.3
  vajrīkṣīreṇa vā siñcet kuliśaṃ vimalaṃ bhavet //Context
RMañj, 3, 26.2
  evaṃ saptapuṭaṃ kṛtvā kuliśaṃ mriyate dhruvam //Context
RMañj, 3, 28.2
  matkuṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet //Context
RRÅ, R.kh., 5, 11.2
  ṣaḍguṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet //Context
RRÅ, R.kh., 5, 41.2
  kuliśaṃ bhāvitaṃ manaḥśilā //Context