References

BhPr, 1, 8, 10.2
  svādu tiktaṃ ca tuvaraṃ pāke ca svādu picchilam //Context
BhPr, 1, 8, 26.1
  tāmraṃ kaṣāyaṃ madhuraṃ ca tiktamamlaṃ ca pāke kaṭu sārakaṃ ca /Context
BhPr, 1, 8, 33.2
  yasadaṃ tuvaraṃ tiktaṃ śītalaṃ kaphapittahṛt /Context
BhPr, 1, 8, 41.1
  lohaṃ tiktaṃ saraṃ śītaṃ madhuraṃ tuvaraṃ guru /Context
BhPr, 1, 8, 59.2
  suvarṇamākṣikaṃ svādu tiktaṃ vṛṣyaṃ rasāyanam //Context
BhPr, 1, 8, 64.1
  svādu pāke rase kiṃcit tiktaṃ vṛṣyaṃ rasāyanam /Context
BhPr, 1, 8, 71.1
  kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram /Context
BhPr, 1, 8, 75.1
  rītikāyugalaṃ rūkṣaṃ tiktaṃ ca lavaṇaṃ rase /Context
BhPr, 1, 8, 80.2
  śilājaṃ kaṭu tiktoṣṇaṃ kaṭupākaṃ rasāyanam //Context
BhPr, 1, 8, 83.2
  madhuraṃ kaṭu tiktaṃ ca śītakaṃ kaṭupāki ca //Context
BhPr, 1, 8, 85.1
  lauhaṃ jaṭāyupakṣābhaṃ tattiktaṃ lavaṇaṃ bhavet /Context
BhPr, 1, 8, 105.1
  tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri /Context
BhPr, 1, 8, 111.1
  gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ /Context
BhPr, 1, 8, 133.2
  tiktā snigdhā viṣaśvāsakāsabhūtakaphāsranut //Context
BhPr, 1, 8, 143.3
  rājāvarttaḥ kaṭustiktaḥ śiśiraḥ pittanāśanaḥ /Context
BhPr, 1, 8, 152.1
  kāśīśamamlamuṣṇaṃ ca tiktaṃ ca tuvaraṃ tathā /Context
BhPr, 1, 8, 159.3
  madhuraṃ kaṭu tiktaṃ ca dāhasvedatridoṣajit /Context
BhPr, 1, 8, 163.1
  kaṅkuṣṭhaṃ recanaṃ tiktaṃ kaṭūṣṇaṃ varṇakārakam /Context
BhPr, 2, 3, 18.2
  svādu tiktaṃ ca tuvaraṃ pāke ca svādu picchilam //Context
BhPr, 2, 3, 68.1
  tāmraṃ kaṣāyaṃ madhuraṃ satiktamamlaṃ ca pāke kaṭu sārakaṃ ca /Context
BhPr, 2, 3, 81.1
  yaśadaṃ ca saraṃ tiktaṃ śītalaṃ kaphapittahṛt /Context
BhPr, 2, 3, 102.1
  lauhaṃ tiktaṃ saraṃ śītaṃ kaṣāyaṃ madhuraṃ guru /Context
BhPr, 2, 3, 115.0
  mākṣikaṃ madhuraṃ tiktaṃ svayaṃ vṛṣyaṃ rasāyanam //Context
BhPr, 2, 3, 125.1
  rītikā tu bhaved rūkṣā satiktā lavaṇā rase /Context
BhPr, 2, 3, 128.2
  tiktaṃ kaṣāyaṃ śītaṃ ca sarvaśreṣṭhaṃ tadāyasam //Context
BhPr, 2, 3, 144.1
  śilājatu smṛtaṃ tiktaṃ kaṭūṣṇaṃ kaṭupāki ca /Context
BhPr, 2, 3, 201.1
  tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri /Context
BhPr, 2, 3, 207.0
  gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ //Context
BhPr, 2, 3, 232.2
  tiktā snigdhā viṣaśvāsakāsabhūtakaphāsranut //Context
KaiNigh, 2, 4.2
  svādupākarasaṃ tiktaṃ hṛdyaṃ guru rasāyanam //Context
KaiNigh, 2, 11.2
  tāmraṃ tiktaṃ himaṃ svādu kaṣāyāmlaṃ saraṃ laghu //Context
KaiNigh, 2, 13.2
  kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram //Context
KaiNigh, 2, 16.2
  rītistiktā himā rūkṣā vātalā kaphapittajit //Context
KaiNigh, 2, 24.2
  lohaṃ tiktaṃ saraṃ śītaṃ kaṣāyaṃ madhuraṃ guru //Context
KaiNigh, 2, 33.2
  gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ //Context
KaiNigh, 2, 36.2
  mākṣikastuvarastikto madhurāmlo laghuḥ kaṭuḥ //Context
KaiNigh, 2, 42.1
  kramāt tiktoṣaṇaścaiva madhuratve'pi lekhanaḥ /Context
KaiNigh, 2, 45.1
  manaḥśilā kaṭustiktā lekhanyuṣṇā guruḥ sarā /Context
KaiNigh, 2, 59.2
  tiktaṃ keśyaṃ viṣaśvitrasakṛcchrāśmakaphāpaham //Context
KaiNigh, 2, 62.2
  hiṅgulaṃ laghu tiktoṣṇaṃ kaṭūṣṇaṃ rasapākayoḥ //Context
KaiNigh, 2, 65.1
  śilāhvaṃ kaṭutiktoṣṇaṃ kaṭupākaṃ rasāyanam /Context
KaiNigh, 2, 75.2
  rasajaṃ kaṭukaṃ tiktamuṣṇavīryaṃ rasāyanam //Context
KaiNigh, 2, 79.2
  saurāṣṭrī kaṭukā tiktā kaṣāyoṣṇā niyacchati //Context
KaiNigh, 2, 84.1
  bolastiktaḥ kaṭuḥ svāduḥ pācano dīpano himaḥ /Context
KaiNigh, 2, 87.1
  gorocanā himā tiktā rūkṣā maṅgalakāntidā /Context
KaiNigh, 2, 93.2
  tiktoṣṇaṃ śukralaṃ varṇyaṃ hṛdyaṃ hanti kaphānilau //Context
KaiNigh, 2, 107.2
  sāmudraṃ madhuraṃ pāke satiktaṃ kaṭukaṃ guru //Context
MPālNigh, 4, 4.2
  kaṣāyaṃ tiktamadhuraṃ suvarṇaṃ guru lekhanam //Context
MPālNigh, 4, 12.2
  jasadaṃ tuvaraṃ tiktaṃ śītalaṃ kaphapittahṛt /Context
MPālNigh, 4, 26.2
  tiktā snigdhā viṣaśvāsakāsabhūtakaphāsrajit //Context
MPālNigh, 4, 33.1
  kāsīsadvayamamloṣṇaṃ tiktaṃ keśyaṃ dṛśe hitam /Context
MPālNigh, 4, 40.2
  uṣṇaṃ rasāyanaṃ tiktaṃ chedanaṃ vraṇadoṣajit //Context
RArṇ, 7, 14.2
  mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut /Context
RArṇ, 7, 51.1
  tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam /Context
RājNigh, 13, 11.1
  svarṇaṃ snigdhakaṣāyatiktamadhuraṃ doṣatrayadhvaṃsanaṃ śītaṃ svādu rasāyanaṃ ca rucikṛc cakṣuṣyam āyuṣpradam /Context
RājNigh, 13, 19.1
  tāmraṃ supakvaṃ madhuraṃ kaṣāyaṃ tiktaṃ vipāke kaṭu śītalaṃ ca /Context
RājNigh, 13, 22.1
  trapusaṃ kaṭutiktahimaṃ kaṣāyalavaṇaṃ saraṃ ca mehaghnam /Context
RājNigh, 13, 30.1
  rītikāyugalaṃ tiktaṃ śītalaṃ lavaṇaṃ rase /Context
RājNigh, 13, 33.1
  kāṃsyaṃ tu tiktam uṣṇaṃ cakṣuṣyaṃ vātakaphavikāraghnam /Context
RājNigh, 13, 36.1
  idaṃ lohaṃ kaṭūṣṇaṃ ca tiktaṃ ca śiśiraṃ tathā /Context
RājNigh, 13, 45.1
  lohaṃ rūkṣoṣṇatiktaṃ syād vātapittakaphāpaham /Context
RājNigh, 13, 52.1
  sindūraṃ kaṭukaṃ tiktam uṣṇaṃ vraṇaviropaṇam /Context
RājNigh, 13, 58.1
  hiṅgulaṃ madhuraṃ tiktam uṣṇavātakaphāpaham /Context
RājNigh, 13, 63.1
  tuvarī tiktakaṭukā kaṣāyāmlā ca lekhanī /Context
RājNigh, 13, 73.1
  śilājatu bhavet tiktaṃ kaṭūṣṇaṃ ca rasāyanam /Context
RājNigh, 13, 80.1
  puṣpakāsīsaṃ tiktaṃ śītaṃ netrāmayāpaham /Context
RājNigh, 13, 83.1
  mākṣikaṃ madhuraṃ tiktamamlaṃ kaṭu kaphāpaham /Context
RājNigh, 13, 88.1
  śītaṃ nīlāñjanaṃ proktaṃ kaṭu tiktaṃ kaṣāyakam /Context
RājNigh, 13, 104.1
  kharparī kaṭukā tiktā cakṣuṣyā ca rasāyanī /Context
RājNigh, 13, 119.2
  kṣullakaḥ kaṭukas tiktaḥ śūlahārī ca dīpanaḥ //Context
RājNigh, 13, 125.1
  kapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ /Context
RājNigh, 13, 131.1
  khaṭinī madhurā tiktā śītalā pittadāhanut /Context
RājNigh, 13, 140.1
  vimalaṃ kaṭutiktoṣṇaṃ tvagdoṣavraṇanāśanam /Context
RCint, 7, 96.0
  śilā snigdhā kaṭustiktā kaphaghnī lekhanī sarā //Context
RCint, 7, 108.1
  mākṣikaṃ tiktamadhuraṃ mohārśaḥkrimikuṣṭhanut /Context
RCint, 7, 116.2
  kaṭūṣṇā dīpanī vṛṣyā tiktā vātakaphāpahā /Context
RCint, 7, 118.1
  tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhasamudbhavam /Context
RCint, 8, 176.1
  vātakṛtaḥ pittakṛtaḥ sarvān kaṭvamlatiktakaṣāyān /Context
RCint, 8, 220.1
  madhuraśca satiktaśca japāpuṣpanibhaśca yaḥ /Context
RCint, 8, 221.2
  tāmrasya barhikaṇṭhābhas tiktoṣṇaḥ pacyate kaṭuḥ //Context
RCūM, 10, 98.1
  sa svalpatiktaṃ susvādu paramaṃ tadrasāyanam /Context
RCūM, 10, 100.1
  śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayaroganut /Context
RCūM, 11, 57.1
  manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī /Context
RCūM, 11, 73.2
  kaṅkuṣṭhaṃ tiktakaṭukaṃ vīryoṣṇaṃ cātirecanam //Context
RCūM, 14, 69.1
  tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke ca vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrttyantakṛt /Context
RCūM, 14, 87.1
  rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut /Context
RCūM, 14, 94.2
  gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //Context
RCūM, 14, 133.1
  vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣadvātaprakopaṇam /Context
RCūM, 14, 146.1
  atyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātāpaham /Context
RCūM, 14, 164.1
  rītistiktarasā rūkṣā jantughnī sāsrapittanut /Context
RCūM, 14, 165.1
  kākatuṇḍī gatasnehā tiktoṣṇā kaphapittanut /Context
RCūM, 14, 176.1
  kāṃsyaṃ laghu ca tiktoṣṇaṃ lekhanaṃ dṛkprasādanam /Context
RMañj, 3, 75.1
  kaṭuḥ snigdhā śilā tiktā kaphaghnī lekhanī parā /Context
RMañj, 3, 84.1
  mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut /Context
RMañj, 3, 94.1
  tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam /Context
RMañj, 3, 96.1
  śilājatu bhavettiktaṃ kaṭūṣṇaṃ ca rasāyanam /Context
RMañj, 5, 15.2
  kaṣāyatiktamadhuraṃ suvarṇaṃ guru lekhanam //Context
RMañj, 5, 35.0
  tāmraṃ tiktāmlamadhuraṃ kaṣāyaṃ śītalaṃ param //Context
RMañj, 5, 49.1
  vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣadvātaprakopanam /Context
RPSudh, 4, 91.2
  baṃgaṃ vātakaraṃ rūkṣaṃ tiktaṃ mehapraṇāśanam /Context
RPSudh, 5, 106.0
  kiṃcittiktaṃ ca madhuraṃ śilājaṃ sarvadoṣanut //Context
RPSudh, 6, 59.1
  kaṅkuṣṭhakaṃ tiktakaṭūṣṇavīryaṃ viśeṣato recanakaṃ karoti /Context
RPSudh, 6, 82.2
  svādu tiktaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut //Context
RRÅ, R.kh., 8, 30.2
  suvarṇaṃ ca bhavecchītaṃ tiktaṃ snigdhaṃ himaṃ guru //Context
RRÅ, R.kh., 8, 91.1
  satiktamadhuro nāgo mṛto bhavati bhasmasāt /Context
RRÅ, R.kh., 8, 100.2
  satiktalavaṇaṃ vaṅgaṃ pāṇḍughnaṃ krimimehajit //Context
RRS, 2, 104.2
  sasvalpatiktaḥ susvāduḥ paramaṃ tadrasāyanam //Context
RRS, 2, 106.2
  śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayarogahṛt //Context
RRS, 2, 137.2
  rasarājasahāyaḥ syāttiktoṣṇamadhuro mataḥ //Context
RRS, 3, 94.1
  manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī /Context
RRS, 3, 118.1
  kaṅkuṣṭhaṃ tiktakaṭukaṃ vīryoṣṇaṃ cātirecanam /Context
RRS, 5, 46.1
  tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajantvantakṛt /Context
RRS, 5, 81.1
  rūkṣaṃ syāt kharalohakaṃ samadhuraṃ pāke'tha vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṃḍvartinut /Context
RRS, 5, 96.2
  gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //Context
RRS, 5, 155.1
  vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣad vātaprakopanam /Context
RRS, 5, 171.1
  atyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātakaphāpaham /Context
RRS, 5, 193.1
  rītistiktarasā rūkṣā jantughnī sāsrapittanut /Context
RRS, 5, 194.1
  kākatuṇḍī gatasnehā tiktoṣṇā kaphapittanut /Context
RRS, 5, 207.1
  kāṃsyaṃ laghu ca tiktoṣṇaṃ lekhanaṃ dṛkprasādanam /Context
RSK, 2, 9.1
  tiktaṃ kaṣāyaṃ jvarahṛtsvādupākaṃ balāvaham /Context
RSK, 3, 11.1
  tenāhiphenamākhyātaṃ tiktaṃ saṃgrāhi śoṣaṇam /Context
ŚdhSaṃh, 2, 11, 20.1
  suvarṇaṃ ca bhavetsvādu tiktaṃ snigdhaṃ himaṃ guru /Context