Fundstellen

ÅK, 2, 1, 266.2
  kāsīsamuṣṇaṃ sakṣārakaṣāyāmlaṃ satiktakam //Kontext
BhPr, 1, 8, 20.1
  rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram /Kontext
BhPr, 1, 8, 26.1
  tāmraṃ kaṣāyaṃ madhuraṃ ca tiktamamlaṃ ca pāke kaṭu sārakaṃ ca /Kontext
BhPr, 1, 8, 67.2
  tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu //Kontext
BhPr, 1, 8, 71.1
  kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram /Kontext
BhPr, 1, 8, 105.1
  tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri /Kontext
BhPr, 1, 8, 124.1
  abhraṃ kaṣāyaṃ madhuraṃ suśītamāyuṣkaraṃ dhātuvivarddhanaṃ ca /Kontext
BhPr, 1, 8, 130.2
  haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam /Kontext
BhPr, 1, 8, 138.1
  kaṣāyaṃ lekhanaṃ snigdhaṃ grāhi chardiviṣāpaham /Kontext
BhPr, 1, 8, 142.1
  sphaṭikā tu kaṣāyoṣṇā vātapittakaphavraṇān /Kontext
BhPr, 2, 3, 52.1
  raupyaṃ śītaṃ kaṣāyaṃ ca svādupākarasaṃ saram /Kontext
BhPr, 2, 3, 68.1
  tāmraṃ kaṣāyaṃ madhuraṃ satiktamamlaṃ ca pāke kaṭu sārakaṃ ca /Kontext
BhPr, 2, 3, 102.1
  lauhaṃ tiktaṃ saraṃ śītaṃ kaṣāyaṃ madhuraṃ guru /Kontext
BhPr, 2, 3, 118.0
  tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu //Kontext
BhPr, 2, 3, 124.1
  kāṃsyaṃ kaṣāyaṃ tīkṣṇoṣṇaṃ lekhanaṃ viśadaṃ saram /Kontext
BhPr, 2, 3, 128.2
  tiktaṃ kaṣāyaṃ śītaṃ ca sarvaśreṣṭhaṃ tadāyasam //Kontext
BhPr, 2, 3, 201.1
  tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri /Kontext
BhPr, 2, 3, 217.1
  abhraṃ kaṣāyaṃ madhuraṃ suśītamāyuṣkaraṃ dhātuvivarddhanaṃ ca /Kontext
BhPr, 2, 3, 227.1
  haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam /Kontext
BhPr, 2, 3, 234.1
  kharparaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu /Kontext
KaiNigh, 2, 4.1
  suvarṇaṃ bṛṃhaṇaṃ vṛṣyaṃ kaṣāyaṃ lekhanaṃ himam /Kontext
KaiNigh, 2, 8.2
  rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram //Kontext
KaiNigh, 2, 11.2
  tāmraṃ tiktaṃ himaṃ svādu kaṣāyāmlaṃ saraṃ laghu //Kontext
KaiNigh, 2, 13.2
  kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram //Kontext
KaiNigh, 2, 24.2
  lohaṃ tiktaṃ saraṃ śītaṃ kaṣāyaṃ madhuraṃ guru //Kontext
KaiNigh, 2, 30.2
  abhrakaṃ madhuraṃ śītaṃ kaṣāyaṃ guru dhātukṛt //Kontext
KaiNigh, 2, 41.2
  kiṃcit kaṣāya ubhayaḥ śītaḥ pāke kaṭurlaghuḥ //Kontext
KaiNigh, 2, 47.2
  haritālaṃ kaṣāyoṣṇaṃ kaṭu snigdhaṃ hared viṣam //Kontext
KaiNigh, 2, 54.1
  tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ viśadaṃ laghu /Kontext
KaiNigh, 2, 59.1
  kāśīśamamlaṃ sakṣāraṃ kaṣāyoṣṇaṃ dṛśorhitam /Kontext
KaiNigh, 2, 72.2
  sauvīraṃ madhuraṃ snigdhaṃ kaṣāyaṃ lekhanaṃ himam //Kontext
KaiNigh, 2, 79.2
  saurāṣṭrī kaṭukā tiktā kaṣāyoṣṇā niyacchati //Kontext
KaiNigh, 2, 132.2
  abdhipheno laghuḥ śītaḥ kaṣāyo lekhano jayet //Kontext
KaiNigh, 2, 134.2
  śaṃkho'nuṣṇaḥ kaṭuḥ pāke kaṣāyo madhuro laghuḥ //Kontext
KaiNigh, 2, 144.1
  kaṣāyā madhurāḥ śītāścakṣuṣyā lekhanāḥ sarāḥ /Kontext
MPālNigh, 4, 4.2
  kaṣāyaṃ tiktamadhuraṃ suvarṇaṃ guru lekhanam //Kontext
MPālNigh, 4, 6.1
  lekhanaṃ ca kaṣāyāmlaṃ vipāke cāparaṃ saram /Kontext
MPālNigh, 4, 15.1
  lohaṃ saraṃ guru svādu kaṣāyaṃ kaphapittanut /Kontext
MPālNigh, 4, 27.2
  haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ viṣaṃ jayet /Kontext
MPālNigh, 4, 47.1
  sphaṭikākhyā kaṣāyoṣṇā kaphapittaviṣavraṇān /Kontext
MPālNigh, 4, 60.1
  cakṣuṣyā lekhanāḥ śītāḥ kaṣāyā madhurāḥ sarāḥ /Kontext
MPālNigh, 4, 61.2
  śaṅkho hi kaṭukaḥ pāke kaṣāyo madhuro laghuḥ //Kontext
RājNigh, 13, 11.1
  svarṇaṃ snigdhakaṣāyatiktamadhuraṃ doṣatrayadhvaṃsanaṃ śītaṃ svādu rasāyanaṃ ca rucikṛc cakṣuṣyam āyuṣpradam /Kontext
RājNigh, 13, 16.1
  raupyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ saram /Kontext
RājNigh, 13, 19.1
  tāmraṃ supakvaṃ madhuraṃ kaṣāyaṃ tiktaṃ vipāke kaṭu śītalaṃ ca /Kontext
RājNigh, 13, 22.1
  trapusaṃ kaṭutiktahimaṃ kaṣāyalavaṇaṃ saraṃ ca mehaghnam /Kontext
RājNigh, 13, 33.2
  rūkṣaṃ kaṣāyarucyaṃ laghu dīpanapācanaṃ pathyam //Kontext
RājNigh, 13, 61.1
  gairikaṃ madhuraṃ śītaṃ kaṣāyaṃ vraṇaropaṇam /Kontext
RājNigh, 13, 63.1
  tuvarī tiktakaṭukā kaṣāyāmlā ca lekhanī /Kontext
RājNigh, 13, 78.1
  kāsīsaṃ tu kaṣāyaṃ syāt śiśiraṃ viṣakuṣṭhajit /Kontext
RājNigh, 13, 90.1
  kulatthikā tu cakṣuṣyā kaṣāyā kaṭukā himā /Kontext
RājNigh, 13, 97.1
  srotoñjanaṃ śītakaṭu kaṣāyaṃ krimināśanam /Kontext
RājNigh, 13, 102.1
  tutthaṃ kaṭu kaṣāyoṣṇaṃ śvitranetrāmayāpaham /Kontext
RājNigh, 13, 118.1
  sphaṭī ca kaṭukā snigdhā kaṣāyā pradarāpahā /Kontext
RājNigh, 13, 215.2
  perojaṃ sukaṣāyaṃ syānmadhuraṃ dīpanaṃ param //Kontext
RCint, 8, 176.1
  vātakṛtaḥ pittakṛtaḥ sarvān kaṭvamlatiktakaṣāyān /Kontext
RCūM, 11, 52.1
  kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśinī ca /Kontext
RCūM, 11, 65.1
  sroto'ñjanaṃ himaṃ snigdhaṃ kaṣāyaṃ svādu lekhanam /Kontext
RCūM, 11, 79.1
  puṣpādikāsīsam atiprasiddhaṃ soṣṇaṃ kaṣāyāmlamatīva netryam /Kontext
RCūM, 11, 86.0
  svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut //Kontext
RMañj, 3, 78.1
  tutthakaṃ kaṭu sakṣāraṃ kaṣāyaṃ viśadaṃ laghu /Kontext
RMañj, 3, 102.1
  maṇiratnaṃ kharaṃ śītaṃ kaṣāyaṃ svādu lekhanam /Kontext
RMañj, 5, 15.2
  kaṣāyatiktamadhuraṃ suvarṇaṃ guru lekhanam //Kontext
RMañj, 5, 23.1
  śītaṃ kaṣāyaṃ madhuramamlaṃ vātaprakopajit /Kontext
RMañj, 5, 35.0
  tāmraṃ tiktāmlamadhuraṃ kaṣāyaṃ śītalaṃ param //Kontext
RPSudh, 6, 13.2
  kaṣāyā madhurā kāṃkṣī kaṭukā viṣanāśinī //Kontext
RPSudh, 6, 65.2
  soṣṇavīryaṃ kaṣāyāmlaṃ viṣaghnaṃ śleṣmanāśanam /Kontext
RPSudh, 6, 82.2
  svādu tiktaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut //Kontext
RRÅ, R.kh., 8, 71.2
  tāmraṃ tīkṣṇoṣṇamadhuraṃ kaṣāyaṃ śītalaṃ saram //Kontext
RRÅ, R.kh., 9, 63.1
  kāṃsyaṃ kaṣāyamuṣṇaṃ ca laghu rūkṣaṃ ca tiktakam /Kontext
RRS, 2, 74.2
  kiṃcitkaṣāyamadhuraḥ śītaḥ pāke kaṭurlaghuḥ /Kontext
RRS, 3, 48.1
  svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut /Kontext
RRS, 3, 54.1
  puṣpādikāsīsamatipraśastaṃ soṣṇaṃ kaṣāyāmlam atīva netryam /Kontext
RRS, 3, 66.1
  kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśanī ca /Kontext
RRS, 3, 104.1
  srotoñjanaṃ himaṃ snigdhaṃ kaṣāyaṃ svādu lekhanam /Kontext
RRS, 5, 28.1
  raupyaṃ śītaṃ kaṣāyāmlaṃ snigdhaṃ vātaharaṃ guru /Kontext
RSK, 2, 9.1
  tiktaṃ kaṣāyaṃ jvarahṛtsvādupākaṃ balāvaham /Kontext