References

KaiNigh, 2, 144.2
  maṅgalyā dhāraṇātte tu pāpālakṣmīviṣāpahāḥ //Context
RājNigh, 13, 210.2
  śivaprītikaraḥ svaccho grahālakṣmīvināśakṛt //Context
RCint, 6, 73.1
  alakṣmīkalipāpānāṃ prayogastasya nāśanaḥ /Context
RRS, 4, 77.1
  duśchāyācaladhūlisaṃgatibhavālakṣmīharaṃ sarvadā /Context
RSK, 2, 9.2
  vayodhīḥkāntidaṃ vṛṣyaṃ śoṣālakṣmīviṣāpaham //Context