References

BhPr, 2, 3, 63.2
  dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet //Context
BhPr, 2, 3, 214.1
  tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet /Context
BhPr, 2, 3, 241.1
  kulatthakodravakvāthe dolāyantre vipācayet /Context
BhPr, 2, 3, 242.2
  mahiṣīviṣṭhayā liptvā kārīṣāgnau vipācayet //Context
RArṇ, 10, 19.2
  niyāmakagaṇauṣadhyā rasaṃ dattvā vipācayet //Context
RArṇ, 12, 176.1
  pralipya śulvapattrāṇi puṭe kṣiptvā vipācayet /Context
RArṇ, 7, 78.1
  raktā śilā tu gomāṃse luṅgāmlena vipācitā /Context
RCint, 2, 20.1
  antardhūmavipācitaśataguṇagandhena rañjitaḥ sūtaḥ /Context
RCint, 3, 129.2
  tilaṃ vipācayettena kuryād bījādirañjanam //Context
RCint, 4, 31.1
  tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet /Context
RCint, 7, 70.1
  amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā /Context
RMañj, 2, 21.1
  sthāpayedvālukāyantre kācakūpyāṃ vipācayet /Context
RMañj, 2, 23.2
  nimbunīreṇa saṃmardya kācakupyāṃ vipācayet //Context
RMañj, 3, 23.1
  vyāghrīkandagataṃ vajraṃ dolāyantre vipācitam /Context
RPSudh, 2, 14.2
  gomayairveṣṭitaṃ tacca karīṣāgnau vipācayet //Context
RPSudh, 3, 4.1
  niyatayāmacatuṣṭayavahninā mṛdu samaṃ rasamatra vipācayet /Context
RPSudh, 7, 28.2
  chucchuṃdarīsthaṃ hi vipācitaṃ puṭe puṭedvarāheṇa ca triṃśadevam //Context
RRÅ, R.kh., 5, 24.2
  mahiṣīviṣṭhayā lepyaṃ karīṣāgnau vipācayet //Context
RRÅ, R.kh., 5, 28.1
  dolāyantre tryahaṃ pācyamevaṃ vajraṃ kulatthakodravakvāthe dolāyantre vipācayet /Context
RRÅ, R.kh., 8, 63.1
  tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā culyāṃ vipācayet /Context
RRÅ, V.kh., 11, 18.1
  sarvadrāvair yathāpūrvaṃ ruddhvā ruddhvā vipācayet /Context
RRÅ, V.kh., 6, 34.2
  bhūdhare dinamekaṃ tu karīṣāgnau vipācayet //Context
RRÅ, V.kh., 6, 77.1
  yāvatkuṅkumavarṇaṃ syāttāvaccullyāṃ vipācayet /Context
ŚdhSaṃh, 2, 11, 32.2
  dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet //Context