Fundstellen

BhPr, 1, 8, 128.1
  tayorādyaṃ guṇaiḥ śreṣṭhaṃ tato hīnaguṇaṃ param /Kontext
BhPr, 1, 8, 139.2
  kiṃtu dvayorañjanayoḥ śreṣṭhaṃ srotoñjanaṃ smṛtam //Kontext
BhPr, 2, 3, 71.2
  tayostu khurakaṃ śreṣṭhaṃ miśrakaṃ tvahitaṃ matam //Kontext
RCūM, 11, 56.2
  uttarottarataḥ śreṣṭhā bhūrisattvā prakīrtitā //Kontext
RCūM, 12, 20.2
  pūrvaṃ pūrvaṃ mahāśreṣṭhaṃ rasavīryavipākataḥ //Kontext
RCūM, 14, 42.2
  nirvikāraṃ guṇaiḥ śreṣṭhaṃ tāmraṃ nepālamucyate //Kontext
RCūM, 14, 131.2
  khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam //Kontext
RPSudh, 7, 21.1
  pūrvaṃ pūrvaṃ śreṣṭhametatpradiṣṭaṃ dravyād vīryāt pākataśca prabhāvāt /Kontext
RRĂ…, R.kh., 2, 46.2
  lakṣaṇaṃ bhasmasūtasya śreṣṭhaṃ syāduttarottaram //Kontext
RRS, 3, 93.2
  uttaroktaguṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā //Kontext
RRS, 3, 131.1
  pūrvaṃ pūrvaṃ guṇaiḥ śreṣṭhaḥ kāravallīphale kṣipet /Kontext
RRS, 4, 11.2
  pūrvamāṇikyavacchreṣṭhamāṇikyaṃ nīlagandhi tat //Kontext
RRS, 4, 27.2
  pūrvaṃ pūrvamiha śreṣṭhaṃ rasavīryavipākataḥ //Kontext
RRS, 5, 153.2
  khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam //Kontext
RSK, 2, 10.2
  vyutkrameṇa guṇaiḥ śreṣṭhaṃ nāgottīrṇaṃ rase hitam //Kontext
RSK, 2, 25.2
  khurakaṃ tu guṇaiḥ śreṣṭhaṃ miśrakaṃ na rase hitam //Kontext