Fundstellen

RAdhy, 1, 189.1
  jepālabījaṃ tvagghīnaṃ mūlakānāṃ dravair dinam /Kontext
RājNigh, 13, 160.2
  samaṃ guru sirāhīnaṃ pravālaṃ dhārayet śubham //Kontext
RCint, 5, 8.2
  jahāti gandhako gandhaṃ nijaṃ nāstīha saṃśayaḥ //Kontext
RPSudh, 4, 53.1
  śītībhūtaṃ doṣahīnaṃ tadeva kṛtvā cūrṇaṃ gālitaṃ vastrakhaṇḍe /Kontext
RRÅ, R.kh., 1, 12.1
  doṣahīno raso brahmā mūrchitastu janārdanaḥ /Kontext
RRÅ, R.kh., 1, 29.2
  doṣahīno yadā sūtastadā mṛtyujarāpahaḥ //Kontext
RRÅ, V.kh., 8, 144.2
  sugamamapi ca tāraṃ sūtaśulbārayogaiḥ dalam atimalahīnaṃ vārtikānāṃ hitārtham //Kontext
RSK, 2, 11.2
  gandhakāmlakasaṃyogānnāgaṃ hitvā kṣipet trapu //Kontext