References

RAdhy, 1, 24.2
  mahīyān iha loke syātparatra svargabhāg bhavet //Context
RArṇ, 1, 33.3
  anugrahakaraṃ dhyānaṃ lokānāmupakārakam //Context
RArṇ, 11, 5.2
  tāvadyugasahasrāṇi śivaloke mahīyate //Context
RArṇ, 11, 106.2
  icchayā vicarellokān kāmarūpī vimānagaḥ //Context
RArṇ, 12, 207.1
  lokānāṃ tu hitārthāya ghoraśaktir vyavasthitā /Context
RArṇ, 12, 235.0
  nikṣiptā martyaloke sā samyak te kathayāmyaham //Context
RArṇ, 12, 237.2
  tasya dakṣiṇataḥ śailaḥ sarvalokeṣu viśrutaḥ //Context
RArṇ, 12, 242.0
  tasya mantraṃ pravakṣyāmi triṣu lokeṣu durlabham //Context
RArṇ, 13, 14.3
  krīḍate saptalokeṣu śivatulyaparākramaḥ //Context
RArṇ, 16, 26.1
  lokānugrahakartā ca bhuktimuktipradāyakaḥ /Context
RCint, 3, 45.1
  tāvad varṣasahasrāṇi śivaloke mahīyate /Context
RCint, 8, 61.1
  tacchiṣyavacanaṃ śrutvā lokānāṃ hitakāmyayā /Context
RCūM, 12, 65.2
  durlabhātra drutirloke svalpabhāgyavatāṃ nṛṇām //Context
RCūM, 14, 58.2
  sarvalokāśrayaḥ śrīmān somadevo na cāparaḥ //Context
RCūM, 16, 59.1
  daśadantibalaḥ śrīmān sarvalokeṣu pūjitaḥ /Context
RRÅ, V.kh., 1, 20.2
  iha loke sukhaṃ nāsti paraloke tathaiva ca //Context
RRÅ, V.kh., 1, 20.2
  iha loke sukhaṃ nāsti paraloke tathaiva ca //Context
RRÅ, V.kh., 1, 70.1
  caranti sarvalokeṣu nirjarāmaraṇāḥ sadā /Context
RRÅ, V.kh., 12, 35.2
  tāvadyugasahasrāṇi śivaloke mahīyate //Context
RRÅ, V.kh., 12, 37.1
  sādhakānāṃ sudhīrāṇām iha loke paratra ca /Context