References

BhPr, 1, 8, 21.1
  tāraṃ śarīrasya karoti tāpaṃ vidhvaṃsanaṃ yacchati śukranāśam /Context
BhPr, 1, 8, 22.1
  śukraṃ yatkārttikeyasya patitaṃ dharaṇītale /Context
BhPr, 1, 8, 112.2
  saukhyaṃ ca rūpaṃ ca balaṃ tathaujaḥ śukraṃ nihantyeva karoti cāsram //Context
KaiNigh, 2, 125.2
  śukraujaḥkeśadṛṣṭighnāḥ kaṭavaḥ paṭavaḥ sarāḥ //Context
MPālNigh, 4, 20.1
  gaganaṃ kṛmikuṣṭhamehahṛd viśadaṃ śukrakaraṃ ca dīpanam /Context
MPālNigh, 4, 20.2
  kathitaṃ munibhiśca pūrvajair balyakṛcchukrakaraṃ ca sevitam //Context
MPālNigh, 4, 49.2
  puṣṭidaṃ kāntidaṃ balyaṃ vardhanaṃ balaśukrayoḥ //Context
RArṇ, 1, 11.2
  śukramūtrapurīṣāṇāṃ yadi muktirniṣevaṇāt //Context
RCint, 3, 53.1
  devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam /Context
RCint, 3, 196.2
  mūtraśukrahaṭhād baddhaṃ tyajetkalpe rasāyane //Context
RCint, 3, 202.2
  maithunāccalite śukre jāyate prāṇasaṃśayaḥ //Context
RCint, 4, 30.1
  vṛṣyamāyuṣkaraṃ śukravṛddhisantānakārakam /Context
RCint, 8, 214.2
  vṛddho'pi taruṇaspardhī na ca śukrasya saṃkṣayaḥ //Context
RMañj, 3, 54.2
  vṛṣyamāyuṣkaraṃ śukravṛddhisantānakārakam //Context
RMañj, 6, 24.1
  malāyattaṃ balaṃ puṃsāṃ śukrāyattaṃ ca jīvitam /Context
RPSudh, 2, 84.2
  śukrastambhakaraḥ samyak kṣīraṃ pibati nānyathā //Context
RRĂ…, R.kh., 8, 32.1
  āyuḥ śukraṃ balaṃ hanti rogavegaṃ karoti ca /Context
RRS, 2, 2.1
  devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ /Context
RRS, 5, 30.1
  āyuḥ śukraṃ balaṃ hanti tāpaviḍbandharogakṛt /Context
RSK, 2, 12.1
  vayaḥśukrabalotsāhakaraṃ sarvāmayāpaham /Context
ŚdhSaṃh, 2, 12, 267.1
  taruṇī ramayed bahvīḥ śukrahānirna jāyate /Context