Fundstellen

RAdhy, 1, 188.1
  sājīkṣāraṃ ca kāsīsaṃ tintiṇīkaṃ śilājatu /Kontext
RArṇ, 15, 165.1
  śigrusarjabhavaṃ kṣāraṃ brahmabījāni gugguluḥ /Kontext
RArṇ, 15, 184.1
  lavaṇaṃ ṭaṅkaṇaṃ kṣāraṃ śilā tālakagandhakam /Kontext
RArṇ, 16, 100.1
  kāsīsaṃ ṭaṅkaṇaṃ kṣāraṃ saindhavaṃ gandhamabhrakam /Kontext
RArṇ, 17, 99.1
  śuklavargastridhā kṣāraṃ śaṅkhasaindhavasarjikāḥ /Kontext
RājNigh, 13, 157.1
  lavaṇakṣārakṣodini pātre gomūtrapūrite kṣiptam /Kontext
RCint, 3, 66.1
  mūlakārdrakavahnīnāṃ kṣāraṃ gomūtragālitam /Kontext
RHT, 18, 36.2
  ṣaḍguṇagandhakatālakakāṃkṣīkāsīsalavaṇakṣāram //Kontext
RRÅ, V.kh., 10, 73.1
  etatkṣāraiḥ pūrvakalkaṃ mūtravargeṇa bhāvayet /Kontext
RRÅ, V.kh., 10, 77.1
  bhāvayenniculakṣāraṃ devadālīdaladravaiḥ /Kontext
RRÅ, V.kh., 10, 78.2
  samāṃśaṃ niculakṣāramamlavargeṇa saptadhā //Kontext
RRÅ, V.kh., 10, 80.1
  mūlakārdrakavahnīnāṃ kṣāraṃ gomūtralolitam /Kontext
RRÅ, V.kh., 17, 4.1
  kṣāraṃ kṣāratrayaṃ caitadaṣṭakaṃ cūrṇitaṃ samam /Kontext
RRÅ, V.kh., 17, 5.2
  anena kṣārakalkena pūrvapatrāṇi lepayet //Kontext
RRÅ, V.kh., 17, 8.1
  kṣārairyāvad bhavetkalkastatkalkaiḥ pūrvapatrakam /Kontext
RRÅ, V.kh., 17, 39.2
  niculakṣārasaṃyuktaṃ dhmātaṃ tiṣṭhati sūtavat //Kontext
RRÅ, V.kh., 2, 39.2
  kṣāraṃ cottaravāruṇyā gandhakaṃ tālakaṃ śamī //Kontext
RRÅ, V.kh., 8, 56.1
  taṃ khoṭaṃ sārayetpaścātkṣāreṇaiva tridhā kramāt /Kontext
RRÅ, V.kh., 8, 96.1
  palāśamūlajaṃ kṣāraṃ phaṭkirī cāmlapeṣitam /Kontext
RRÅ, V.kh., 9, 12.1
  kṣārairutpalasāriṇyā mṛtaṃ vajraṃ vibhāvayet /Kontext
RRÅ, V.kh., 9, 22.2
  meṣaśṛṃgībhavaiḥ kṣāraistatkhoṭaṃ mardayetkṣaṇam //Kontext