Fundstellen

RArṇ, 15, 69.2
  śataśo rañjayet paścāt śuddhābhrakakapālinā //Kontext
RArṇ, 17, 127.1
  śataśaḥ kaṅguṇītaile tāmraṃ hemnā samaṃ drutam /Kontext
RArṇ, 17, 133.1
  śataśaḥ kiṃśukarase bhāvitaṃ lavaṇaṃ punaḥ /Kontext
RArṇ, 17, 147.0
  niṣecayecca śataśo dalaṃ rajyati rakṣitam //Kontext
RArṇ, 8, 52.1
  śataśo vāpayedetat akṣīṇaṃ sāvaśeṣitam /Kontext
RArṇ, 8, 54.1
  tadeva śataśo raktagaṇaiḥ snehairniṣecitam /Kontext
RArṇ, 8, 61.1
  nirutthe pannage hemni nirvyūḍhe śataśo gaṇe /Kontext
RArṇ, 9, 4.0
  śataśo vā plutaṃ cūrṇaṃ gandhakasya gavāṃ jalaiḥ //Kontext
RArṇ, 9, 5.2
  śataśo viṣasindhūtthasaṃyutaṃ vaḍavāmukham //Kontext
RArṇ, 9, 6.1
  ṭaṅkaṇaṃ śataśo devi bhāvayet kiṃśukadravaiḥ /Kontext
RArṇ, 9, 15.2
  cūlikāgandhakāsiktau dvau viḍau śataśaḥ kramāt //Kontext
RArṇ, 9, 17.2
  gandhakaḥ śataśo bhāvyo viḍo'yaṃ hemajāraṇe //Kontext
RCint, 3, 67.2
  gandhakaḥ śataśo bhāvyo viḍo'yaṃ jāraṇe mataḥ //Kontext
RHT, 18, 27.2
  ghoṣākṛṣṭe śulbe cūrṇaṃ nirvāhayecchataśaḥ //Kontext
RMañj, 2, 9.2
  puṭitaṃ śataśo devi praśastaṃ jāraṇaṃ viduḥ //Kontext