Fundstellen

RAdhy, 1, 264.1
  pītāṅgādeva dālīṃ ca pañcāṅgāṃ kuru khaṇḍaśaḥ /Kontext
RAdhy, 1, 380.2
  kuṣmāṇḍaṃ khaṇḍaśaḥ kṛtvā svedayettadrasena ca //Kontext
RArṇ, 9, 11.1
  sarvāṅgaṃ khaṇḍaśaśchinnaṃ nātiśuṣkaṃ śilātale /Kontext
RCint, 3, 69.1
  sarvāṅgaṃ khaṇḍaśaśchinnaṃ nātiśuṣkaṃ śilātale /Kontext
RCint, 3, 179.2
  nyastaṃ yāvajjīryate khaṇḍaśo'tha prājyairgādhaiḥ pācayetkācakūpyām //Kontext
RHT, 7, 5.1
  ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān /Kontext
RRÅ, V.kh., 19, 43.1
  kṛtvātha khaṇḍaśaḥ kṣiptvā kācakūpyāṃ nirudhya ca /Kontext
RRÅ, V.kh., 19, 114.2
  guṭikāḥ khaṇḍaśaḥ kṛtvā madanaiḥ saha miśrayet /Kontext
ŚdhSaṃh, 2, 12, 291.1
  viṣaṃ tu khaṇḍaśaḥ kṛtvā vastrakhaṇḍena bandhayet /Kontext