References

BhPr, 2, 3, 83.2
  dvātriṃśadbhiḥ puṭairnāgo nirutthaṃ bhasma jāyate //Context
RAdhy, 1, 51.2
  nimbukaṃ ca rasaṃ kṣiptvā lūnaṃ dvātriṃśadaṃśakam //Context
RArṇ, 10, 35.1
  dvātriṃśatpalakaṃ devi śubhaṃ tu parikīrtitam /Context
RArṇ, 8, 66.1
  dvātriṃśadguṇitaṃ hemni nāgaṃ tāpyaṃ hataṃ vahet /Context
RArṇ, 8, 71.2
  dvātriṃśatsadguṇaṃ tāre vaṅge tāpyaṃ hataṃ vahet /Context
RCint, 3, 81.2
  dvātriṃśatṣoḍaśāṣṭāṃśakrameṇa vasu jārayet //Context
RHT, 15, 16.1
  ṣoḍaśa vā dvātriṃśadvā grāsā jīrṇāścatuḥṣaṣṭiḥ /Context
RMañj, 2, 10.3
  dvātriṃśat ṣoḍaśāṃśena jārayet kanakaṃ budhaḥ //Context
RPSudh, 5, 37.1
  dhānyābhrakaṃ tataḥ kṛtvā dvātriṃśatpalamātrakam /Context
RRÅ, V.kh., 14, 74.2
  tattāmraṃ vāhayetsvarṇe dvātriṃśadguṇitaṃ kramāt //Context
RRÅ, V.kh., 15, 63.2
  dvātriṃśadguṇitaṃ bījaṃ krameṇānena jārayet /Context
RRÅ, V.kh., 15, 87.2
  pakvabījaṃ tato jāryaṃ dvātriṃśadguṇitaṃ kramāt //Context
ŚdhSaṃh, 2, 11, 37.1
  dvātriṃśadbhiḥ puṭairnāgo niruttho yāti bhasmatām /Context