References

BhPr, 2, 3, 17.3
  evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet //Context
BhPr, 2, 3, 86.2
  punaḥ paceccharāvābhyām evaṃ ṣaṣṭipuṭairmṛtiḥ //Context
BhPr, 2, 3, 93.2
  puṭaṣaṭkaṃ tato dadyād evaṃ tīkṣṇamṛtirbhavet //Context
RCint, 4, 28.2
  ekamekaṃ puṭaṃ dadyādabhrasyaivaṃ mṛtirbhavet //Context
RCint, 6, 33.2
  sitaśarkarāpyevaṃ puṭadāne mṛtirbhavet //Context
RCint, 7, 59.3
  taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet //Context
RCint, 7, 64.1
  kuñjarākhyairmṛtiṃ yāti vaikrāntaṃ saptabhistathā /Context
RMañj, 3, 53.1
  ekamekaṃ puṭaṃ dadyād abhrasyaivaṃ mṛtirbhavet /Context
RMañj, 5, 61.2
  triphalākvāthasaṃyuktaṃ dinaikena mṛtirbhavet //Context
RPSudh, 5, 83.0
  pañcavārāhapuṭakair dagdhaṃ mṛtimavāpnuyāt //Context
RPSudh, 5, 94.2
  gaṃdhāśmaniṃbukadrāvair marditaḥ puṭito mṛtim /Context
RPSudh, 6, 23.2
  kathyante'tra mayāpi śodhanam idaṃ satvaṃ mṛtiścocyate //Context
RRĂ…, R.kh., 5, 36.2
  napuṃsakamṛtisteṣāṃ caturṇām auṣadhaiḥ samam //Context
RSK, 2, 12.2
  etadbhasmāmlalipto'sistāmravarṇastadā mṛtiḥ //Context
RSK, 2, 40.2
  nirguṇḍīvṛṣamatsyākṣīrasairgajapuṭānmṛtiḥ //Context
ŚdhSaṃh, 2, 11, 16.2
  evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet //Context
ŚdhSaṃh, 2, 11, 40.1
  punaḥ puṭeccharāvābhyāmevaṃ ṣaṣṭipuṭairmṛtiḥ /Context
ŚdhSaṃh, 2, 11, 45.2
  puṭaṣaṭkaṃ tato dadyādevaṃ tīkṣṇamṛtirbhavet //Context
ŚdhSaṃh, 2, 11, 48.1
  stanyena cārkadugdhena tīkṣṇasyaivaṃ mṛtirbhavet /Context
ŚdhSaṃh, 2, 11, 69.1
  marditaṃ puṭitaṃ vahnau tritrivelaṃ vrajenmṛtim /Context
ŚdhSaṃh, 2, 11, 85.2
  taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet //Context