Fundstellen

ÅK, 1, 25, 16.1
  tāpyena nihataṃ kāntaṃ saptavāraṃ samutthitam /Kontext
RArṇ, 7, 150.2
  nihanyādgandhamātreṇa yadvā mākṣikakesarī //Kontext
RArṇ, 8, 71.1
  puṭena nihataṃ kāryaṃ vyūḍhaṃ tāraṃ tu vedhayet /Kontext
RCint, 3, 102.1
  śilayā nihato nāgastāpyaṃ vā sindhunā hatam /Kontext
RCint, 3, 124.2
  daradanihatāsinā vā trir vyūḍhaṃ hema tadbījam //Kontext
RCint, 3, 160.1
  śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena /Kontext
RCūM, 14, 59.1
  balinā nihataṃ tāmraṃ saptavāraṃ samutthitam /Kontext
RCūM, 4, 18.1
  tāpyena nihataṃ kāntaṃ saptavāraṃ samutthitam /Kontext
RHT, 17, 6.1
  śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena /Kontext
RHT, 18, 23.1
  ripunihatalohaṣaṭkaṃ jīrṇo dhānyasthitaścaturmāsam /Kontext
RHT, 18, 49.1
  mākṣikanihataṃ śulbaṃ śilayā nihataṃ ca nāgatulyāṃśam /Kontext
RHT, 18, 49.1
  mākṣikanihataṃ śulbaṃ śilayā nihataṃ ca nāgatulyāṃśam /Kontext
RHT, 18, 51.1
  śulbaṃ balinā nihataṃ tīkṣṇaṃ daradena nihatasamabhāgam /Kontext
RHT, 18, 51.1
  śulbaṃ balinā nihataṃ tīkṣṇaṃ daradena nihatasamabhāgam /Kontext
RHT, 8, 9.1
  sarvair ebhir lohair mākṣikanihataistathā drutairgarbhe /Kontext
RRS, 11, 92.2
  cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ //Kontext