References

BhPr, 2, 3, 175.1
  apāmārgasya bījānāṃ mūṣāyugmaṃ prakalpayet /Context
BhPr, 2, 3, 179.2
  taddugdhaghṛṣṭahiṅgośca mūṣāyugmaṃ prakalpayet //Context
RArṇ, 17, 64.3
  mahiṣīkṣīrasaṃyuktāṃ surāṃ devi prakalpayet //Context
RCint, 3, 120.1
  kuṭilaṃ vimalā tīkṣṇaṃ samacūrṇaṃ prakalpayet /Context
RCint, 6, 19.2
  lohānāṃ sarasaṃ bhasma sarvotkṛṣṭaṃ prakalpayet //Context
RCint, 8, 18.1
  mṛtasūtasya pādāṃśaṃ hemabhasma prakalpayet /Context
RCūM, 14, 34.1
  lakucadravasūtābhyāṃ tārapiṣṭīṃ prakalpayet /Context
RMañj, 6, 277.1
  pippalīmadhusaṃyuktaṃ hyanupānaṃ prakalpayet /Context
RMañj, 6, 332.2
  bhasmasūtaṃ bhasmavaṅgaṃ bhāgaikaikaṃ prakalpayet //Context
RPSudh, 2, 25.1
  tasyāḥ prakalpayenmūṣāṃ sūtakaṃ tatra nikṣipet /Context
RPSudh, 4, 87.1
  pūrvaṃ prakalpitaṃ cūrṇaṃ tatropari ca vinyaset /Context
RRÅ, V.kh., 14, 93.1
  mṛtabaṃgaṃ tālasattvaṃ samaṃ cūrṇaṃ prakalpayet /Context
RRÅ, V.kh., 14, 96.2
  caturthaṃ tāramākṣīkaṃ samaṃ cūrṇaṃ prakalpayet //Context
RRÅ, V.kh., 19, 9.1
  mañjiṣṭhāṃ tālakaṃ nīlī samacūrṇaṃ prakalpayet /Context
RRÅ, V.kh., 19, 33.1
  dagdhaśaṃkhaṃ ca daradaṃ samaṃ cūrṇaṃ prakalpayet /Context
RRÅ, V.kh., 8, 51.1
  tatkhoṭaṃ tīkṣṇacūrṇaṃ ca samabhāgaṃ prakalpayet /Context
ŚdhSaṃh, 2, 12, 97.1
  sūtātpādapramāṇena hemnaḥ piṣṭaṃ prakalpayet /Context
ŚdhSaṃh, 2, 12, 182.1
  catuḥṣaṣṭiḥ karañjasya bījacūrṇaṃ prakalpayet /Context