References

RArṇ, 12, 10.2
  taṃ raviṃ tāramadhye tu triguṇaṃ vāhayettataḥ //Context
RArṇ, 12, 25.1
  tattāreṇa samaṃ vāhyaṃ tena siktaṃ tu vāpitam /Context
RArṇ, 15, 70.2
  gandhakena hate sūte mṛtalohāni vāhayet //Context
RArṇ, 17, 20.1
  anena kramayogeṇa tāre tāmraṃ tu vāhayet /Context
RArṇ, 17, 39.0
  sarvaṃ hemadale vāhyaṃ hema baddhena vedhayet //Context
RArṇ, 17, 41.2
  taṃ nāgaṃ vāhayettāre yāvaddhemadalaṃ bhavet //Context
RArṇ, 17, 53.2
  taccūrṇaṃ vāhayettāre hemākṛṣṭiriyaṃ bhavet //Context
RArṇ, 17, 62.1
  dviguṇau tīkṣṇabhujagau ghoṣakṛṣṇaṃ tu vāhayet /Context
RArṇ, 8, 56.2
  samadvitriguṇān tāmre vāhayedvaṅgapannagān //Context
RArṇ, 8, 58.3
  rasakaṃ vāpitaṃ śaśvaccūrṇitaṃ hemni vāhayet //Context
RArṇ, 8, 60.3
  ekaikamuttame hemni vāhayet suravandite //Context
RArṇ, 8, 72.1
  kuṭilaṃ vimalaṃ tīkṣṇaṃ khasattvaṃ cāpi vāhayet /Context
RCint, 3, 120.2
  puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet /Context
RCint, 3, 121.2
  taccūrṇaṃ vāhayettāre guṇān yāvattu ṣoḍaśa //Context
RCint, 3, 123.1
  vaṅgābhraṃ vāhayettāre guṇāni dvādaśaiva tu /Context
RCint, 3, 125.2
  nāgābhraṃ vāhayeddhemni dvādaśaiva guṇāni ca /Context
RCint, 3, 126.2
  taṃ nāgaṃ vāhayedbīje dviṣoḍaśaguṇāni ca //Context
RHT, 18, 15.1
  vaṅgābhraṃ sitamākṣīkaṃ śailaṃ vā vāhayetsite /Context
RHT, 18, 40.2
  prāguktaṃ tasyopari mṛtanāgaṃ śataguṇaṃ vāhyam /Context
RPSudh, 2, 93.1
  anenaiva prakāreṇa triguṇaṃ vāhayettrapu /Context
RRÅ, V.kh., 10, 3.1
  evaṃ daśaguṇaṃ vāhyaṃ tāpyaṃ vā tutthasattvakam /Context
RRÅ, V.kh., 10, 4.1
  nāgābhraṃ dvaṃdvitaṃ tulyaṃ svarṇe vāhyaṃ dviṣaḍguṇam /Context
RRÅ, V.kh., 10, 5.3
  evaṃ daśaguṇaṃ sattvaṃ vāhyaṃ syātpakvabījakam //Context
RRÅ, V.kh., 10, 8.2
  evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe tu vāhayet /Context
RRÅ, V.kh., 10, 12.1
  evaṃ śataguṇaṃ vāhyaṃ śuddhahemni dhaman dhaman /Context
RRÅ, V.kh., 10, 29.1
  evaṃ pañcapuṭaiḥ pakvaṃ tatastāre tu vāhayet /Context
RRÅ, V.kh., 10, 30.2
  tad dvātriṃśaguṇaṃ tāre vāhayettālavāpataḥ /Context
RRÅ, V.kh., 10, 32.1
  puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet /Context
RRÅ, V.kh., 10, 34.1
  vāhyaṃ daśaguṇaṃ tāre tāramākṣikavāpataḥ /Context
RRÅ, V.kh., 14, 59.1
  evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe ca vāhayet /Context
RRÅ, V.kh., 14, 64.2
  etadvāhyaṃ drute svarṇe yāvaddaśaguṇaṃ śanaiḥ /Context
RRÅ, V.kh., 14, 66.1
  tatkhoṭaṃ drāvite svarṇe vāhyaṃ daśaguṇaiḥ śanaiḥ /Context
RRÅ, V.kh., 14, 70.2
  dhmāpitaṃ vāhayetsvarṇe ṣaḍguṇaṃ vāpayecchanaiḥ //Context
RRÅ, V.kh., 14, 73.2
  tattāmraṃ vāhayennāge mūṣāmadhye dhaman dhaman //Context
RRÅ, V.kh., 14, 74.2
  tattāmraṃ vāhayetsvarṇe dvātriṃśadguṇitaṃ kramāt //Context
RRÅ, V.kh., 14, 79.1
  taccūrṇaṃ vāhayetsvarṇe dhāmyamāne śanaiḥ śanaiḥ /Context
RRÅ, V.kh., 14, 83.2
  ruddhvā pañcapuṭaiḥ pacyāt taccūrṇaṃ vāhayed drutam //Context
RRÅ, V.kh., 14, 86.2
  svarṇe vāhyaṃ krameṇaiva tadbījaṃ jārayedrase //Context
RRÅ, V.kh., 14, 90.2
  tāre daśaguṇaṃ vāhyaṃ tālacūrṇaṃ kṣipankṣipan //Context
RRÅ, V.kh., 14, 93.2
  dviraṣṭaguṇitaṃ tāre vāhayettaṃ dhaman dhaman //Context
RRÅ, V.kh., 14, 98.2
  taccūrṇaṃ vāhayettāre yāvaddaśaguṇaṃ dhamet //Context
RRÅ, V.kh., 14, 101.1
  pacetpañcapuṭairevaṃ tāre vāhyaṃ dviṣaḍguṇam /Context
RRÅ, V.kh., 14, 104.1
  tadvāhyaṃ tārabhāgasya tāracūrṇaṃ kṣipan kṣipan /Context
RRÅ, V.kh., 15, 2.2
  triguṇaṃ vāhayetsvarṇaṃ drāvitaṃ tu dhaman dhaman //Context
RRÅ, V.kh., 15, 5.2
  ityevaṃ triguṇaṃ vāhyaṃ tāpyasattvaṃ ca hāṭake /Context
RRÅ, V.kh., 15, 17.2
  mṛtaśulbaṃ tāpyacūrṇaṃ tasminvāhyaṃ śanaiḥ śanaiḥ //Context
RRÅ, V.kh., 15, 18.0
  triguṇe vāhite tasmin rañjitaṃ vāhitaṃ tu tat //Context
RRÅ, V.kh., 15, 18.0
  triguṇe vāhite tasmin rañjitaṃ vāhitaṃ tu tat //Context
RRÅ, V.kh., 15, 22.2
  samāṃśe vimale tāmre drāvite vāhayeddhaman /Context
RRÅ, V.kh., 15, 53.1
  tatastu triguṇaṃ rītistāraṃ vāhyaṃ dhaman dhaman /Context
RRÅ, V.kh., 15, 67.1
  mṛtaṃ śulbaṃ mṛtaṃ tīkṣṇaṃ svarṇe vāhyaṃ tu ṣaḍguṇam /Context
RRÅ, V.kh., 6, 90.1
  triguṇaṃ vāhayedevaṃ rasarājasya pannagam /Context
RRÅ, V.kh., 6, 97.2
  tato gandhaṃ ca nāgaṃ ca vāhayet ṣaḍguṇaṃ punaḥ //Context
RRÅ, V.kh., 6, 101.2
  ityevaṃ triguṇaṃ vāhyaṃ svarṇaṃ gandhakasaṃyutam //Context
RRÅ, V.kh., 7, 27.1
  ekaikaṃ vāhayetsūte dhāmyamāne punaḥ punaḥ /Context