Fundstellen

RArṇ, 17, 24.0
  tattāre triguṇe vyūḍhaṃ nirbījaṃ kanakaṃ bhavet //Kontext
RArṇ, 17, 40.2
  vyūḍhaṃ raktagaṇaiḥ siktaṃ tattāraṃ kanakaṃ bhavet //Kontext
RCint, 3, 124.2
  daradanihatāsinā vā trir vyūḍhaṃ hema tadbījam //Kontext
RCint, 3, 125.1
  balinā vyūḍhaṃ kevalamarkamapi /Kontext
RCint, 3, 168.2
  puṭamṛtaśulbaṃ tāre trirvyūḍhaṃ hemakṛṣṭiriyam //Kontext
RCūM, 16, 87.2
  śatadhā daradavyūḍhaṃ tāmraṃ hi triguṇaṃ rase //Kontext
RHT, 18, 50.2
  tāre triguṇaṃ vyūḍhaṃ hemākṛṣṭirbhaveddivyā //Kontext
RHT, 18, 52.1
  tāre vyūḍhaṃ triguṇaṃ mārjārākṣanibhaṃ bhavettacca /Kontext
RHT, 5, 16.1
  vyūḍho'tha gandhakāśmā śataguṇasaṃkhyaṃ tathottame hemni /Kontext
RHT, 5, 31.1
  śatanirvyūḍhe ca samaṃ pādonaṃ pañcasaptativyūḍhe /Kontext
RHT, 5, 49.1
  ekaikaṃ śatavyūḍhaṃ bījavaraṃ jārayedrasendrasya /Kontext