References

KaiNigh, 2, 36.1
  anyattārodbhavaṃ śubhraṃ tārajaṃ rajatopamam /Context
RAdhy, 1, 419.1
  drutirjātā śvetadhānyābhrakodbhavā /Context
RAdhy, 1, 440.1
  nṛkapālodbhavaṃ caikaṃ palaṃ dhattūramūlajam /Context
RArṇ, 12, 288.1
  anyatra yatra tatrāpi brahmaviṣṇuśivodbhavam /Context
RArṇ, 15, 131.1
  cāṇḍālī rākṣasī caiva kuṇḍagolodbhavo rasaḥ /Context
RArṇ, 7, 153.1
  paribālaṃ tu yallohaṃ tathā ca malayodbhavam /Context
RArṇ, 9, 16.1
  koṣātakīdalarasaiḥ kṣārairvā niculodbhavaiḥ /Context
RājNigh, 13, 116.2
  tadā kilābhrapāradau guhodbhavau babhūvatuḥ //Context
RājNigh, 13, 162.1
  bālārkakiraṇaraktā sāgarasalilodbhavā pravālalatā /Context
RCint, 3, 39.2
  dinaikaṃ dhārayed gharme mṛtpātre vā śilodbhave //Context
RCint, 3, 121.1
  sattvaṃ tālodbhavaṃ vaṅgaṃ samaṃ kṛtvā tu dhārayet /Context
RCint, 4, 25.2
  dinaṃ dinaṃ mardayitvā kvāthairvaṭajaṭodbhavaiḥ //Context
RCint, 6, 49.2
  tṛtīye jīvakaṃ caiva tataściñcātvagudbhavam //Context
RCint, 6, 70.1
  cūrṇayitvā tataḥ kvāthair dviguṇaistriphalodbhavaiḥ /Context
RCūM, 11, 95.1
  karīrapīlukāṣṭheṣu pacyamāneṣu codbhavaḥ /Context
RCūM, 14, 144.2
  śālayo mudgasūpaṃ ca navanītaṃ tilodbhavam /Context
RCūM, 14, 155.1
  evaṃ nāgodbhavaṃ bhasma tāpyabhasmārdhabhāgikam /Context
RCūM, 14, 197.1
  bhūnāgodbhavasattvam uttamatamaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanake kurvīta tenormikām /Context
RCūM, 14, 205.1
  tattaile māsamātraṃ hi sthitā dāliścaṇodbhavā /Context
RCūM, 5, 34.2
  muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ //Context
RMañj, 3, 50.1
  dine dine mardayitvā kvāthairvaṭajaṭodbhavaiḥ /Context
RMañj, 6, 93.1
  bhasmaṣoḍaśaniṣkaṃ syādāraṇyopalakodbhavam /Context
RMañj, 6, 200.1
  jīrṇe rase bhāvitametadetaiḥ sapañcakolodbhavavāripūraiḥ /Context
RPSudh, 1, 140.2
  bhṛṅgītailaṃ viṣaṃ caiva tailaṃ jātīphalodbhavam //Context
RPSudh, 2, 81.2
  tathā ca kaṃguṇītaile karavīrajaṭodbhave //Context
RPSudh, 2, 82.1
  jātīphalodbhavenāpi vatsanāgodbhavena ca /Context
RPSudh, 2, 82.1
  jātīphalodbhavenāpi vatsanāgodbhavena ca /Context
RPSudh, 2, 82.2
  bhṛṃgyudbhavena ca tathā samudraśoṣakasya vai //Context
RPSudh, 3, 5.2
  bahuladoṣaharo'pi bhavettathā bhavati śuddhatamo daradodbhavaḥ //Context
RPSudh, 6, 25.2
  varṇyaṃ vātavināśanaṃ kṛmiharaṃ dārvyudbhavaṃ śobhanam //Context
RRÅ, R.kh., 2, 35.2
  kaṭutumbyudbhave kande garbhe nārīpayaḥsu vai //Context
RRÅ, R.kh., 3, 9.1
  śikhipittena sampiṣṭaṃ tailaiśca sarṣapodbhavaiḥ /Context
RRÅ, R.kh., 4, 31.1
  kaṭutumbyudbhave kande vandhyāyāḥ kṣīrakandake /Context
RRÅ, R.kh., 5, 26.1
  meghanādā śamī śyāmā śṛṅgī madanakodbhavam /Context
RRÅ, R.kh., 7, 46.2
  koṣṭhīyantre dhamedgāḍham aṅgāraiśca cirodbhavaiḥ //Context
RRÅ, V.kh., 17, 22.1
  uduṃbarodbhavaiḥ kṣīrairabhrapatrāṇi pācayet /Context
RRÅ, V.kh., 17, 33.1
  narakeśodbhavaistailaiḥ secayedabhrasattvakam /Context
RRÅ, V.kh., 17, 51.2
  cūrṇitaṃ bhāvayed drāvairdevadālyudbhavairdinam //Context
RRÅ, V.kh., 19, 132.1
  mandāramūlamārdrāyāṃ bharaṇyāṃ vā kuśodbhavam /Context
RRÅ, V.kh., 4, 38.3
  dinānte golakaṃ kṛtvā bījair divyagaṇodbhavaiḥ //Context
RRÅ, V.kh., 9, 26.2
  mākṣikāddhautasattvaṃ vā sattvaṃ vā mākṣikodbhavam //Context
RRS, 10, 69.2
  tilanālodbhavaḥ kṣāraḥ saṃyuktaṃ kṣārapañcakam //Context
RRS, 10, 71.1
  kaṅguṇī tumbinī ghoṣā karīraśrīphalodbhavam /Context
RRS, 10, 74.2
  karkaṭīśiśumārī ca gośūkaranarodbhavā /Context
RRS, 11, 119.1
  kaṭutumbyudbhave kande garbhe nārīpayaḥplute /Context
RRS, 3, 134.1
  karīrapīlukāṣṭheṣu pacyamāneṣu codbhavaḥ /Context
RRS, 5, 169.1
  śālayo mudgasūpaṃ ca navanītaṃ tilodbhavam /Context
RRS, 5, 184.1
  evaṃ nāgodbhavaṃ bhasma tāpyabhasmārdhabhāgikam /Context
RRS, 5, 231.1
  bhūnāgodbhavasattvamuttamamidaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanakenaikaṃ gatenormikām /Context
RSK, 2, 13.2
  tatra kāntodbhavaṃ lohaṃ kṣepyaṃ taistatsamaṃ guṇaiḥ //Context
ŚdhSaṃh, 2, 11, 17.1
  pārāvatamalairlimpedathavā kukkuṭodbhavaiḥ /Context
ŚdhSaṃh, 2, 12, 236.1
  mardayeddinamekaṃ tu rasairamlaphalodbhavaiḥ /Context