References

RAdhy, 1, 89.1
  atīvāgnisaho jātaḥ pārado'sau niyāmakaḥ /Context
RArṇ, 10, 21.2
  niyamito bhavatyeṣa cullikāgnisahastathā //Context
RArṇ, 13, 4.2
  sāmānyo 'gnisahatvena mahāratnāni jārakaḥ //Context
RArṇ, 15, 15.2
  ahorātraṃ trirātraṃ vā bhavedagnisaho rasaḥ //Context
RArṇ, 15, 19.2
  bhavedagnisaho devi tato rasavaro bhavet //Context
RArṇ, 15, 29.1
  svedayejjārayeccaiva tato vahnisaho bhavet /Context
RArṇ, 15, 31.3
  svedito marditaścaiva māsādagnisaho rasaḥ //Context
RArṇ, 7, 105.2
  ghanaghātasahaṃ snigdhaṃ raktapattraṃ mṛdūttamam //Context
RājNigh, 13, 20.1
  ghanaghātasahaṃ snigdhaṃ raktapattrāmalaṃ mṛdu /Context
RājNigh, 13, 34.2
  ghanāgnisahasūtrāṅgaṃ kāṃsyam uttamam īritam //Context
RājNigh, 13, 53.1
  suraṅgo 'gnisahaḥ sūkṣmaḥ snigdhaḥ svaccho gurur mṛduḥ /Context
RCint, 3, 192.1
  yo'gnisahatvaṃ prāptaḥ saṃjāto hematārakartā ca /Context
RCūM, 10, 11.1
  snigdhaṃ pṛthudalaṃ vahnisahaṃ syādbhārato'dhikam /Context
RCūM, 16, 67.2
  so'yamagnisaho nāmnā saṃkhyātītaguṇodayaḥ //Context
RKDh, 1, 1, 205.1
  vahnau mṛtsnā bhaved ghoravahnitāpasahā khalu /Context
RRĂ…, V.kh., 16, 19.1
  māsamātramidaṃ kuryādbhavedagnisaho rasaḥ /Context
RRS, 10, 6.2
  cirādhmānasahā sā hi mūṣārtham atiśasyate /Context
RRS, 11, 18.0
  śuddhaḥ sa mṛdvagnisaho mūrchito vyādhināśanaḥ //Context
RRS, 11, 85.1
  yo divyamūlikābhiśca kṛto'tyagnisaho rasaḥ /Context
RSK, 2, 14.2
  ghanaghātasahaḥ snigdho raktapatro'malo mṛduḥ //Context