Fundstellen

RArṇ, 10, 29.1
  āroṭaḥ pārado brahmā mūrchitastu janārdanaḥ /Kontext
RArṇ, 11, 219.1
  āroṭo balamādhatte mūrchito vyādhināśanaḥ /Kontext
RArṇ, 12, 5.2
  āroṭaṃ bandhayet kṣipraṃ gaganaṃ tatra jārayet //Kontext
RArṇ, 16, 4.1
  kalkenānena saṃchannamāroṭarasasaṃyutam /Kontext
RArṇ, 17, 56.1
  atha kāṃsyoddhṛtaṃ tāmramāroṭamathavā priye /Kontext
RCint, 3, 157.2
  etāstu kevalamāroṭameva militā nibadhnanti /Kontext
RHT, 15, 11.2
  āroṭaṃ rasarājaṃ badhnāti hi dvandvayogena //Kontext
RRÅ, V.kh., 7, 39.1
  āroṭasya samaṃ yāvattāvad deyaṃ drutaṃ bhavet /Kontext
RRÅ, V.kh., 9, 34.1
  āroṭarasatastulyaṃ jambīrairmardayet dinam /Kontext
RRS, 11, 61.1
  haṭhāroṭau tathābhāsaḥ kriyāhīnaśca piṣṭikā /Kontext
RRS, 11, 66.1
  suśodhito rasaḥ samyagāroṭa iti kathyate /Kontext