Fundstellen

ÅK, 2, 1, 49.2
  svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram //Kontext
BhPr, 1, 8, 8.2
  tāraṃ śulbojjhitaṃ snigdhaṃ komalaṃ guru hema sat //Kontext
BhPr, 1, 8, 18.1
  snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam /Kontext
BhPr, 1, 8, 24.1
  japākusumasaṅkāśaṃ snigdhaṃ mṛdu ghanakṣamam /Kontext
BhPr, 1, 8, 128.2
  svarṇavarṇaṃ guru snigdhaṃ sapatraṃ cābhrapatravat //Kontext
BhPr, 1, 8, 161.1
  pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam /Kontext
BhPr, 2, 3, 1.2
  tāraśulbojjhitaṃ snigdhaṃ komalaṃ guru hema sat //Kontext
BhPr, 2, 3, 43.1
  guru snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam /Kontext
BhPr, 2, 3, 53.1
  japākusumasaṅkāśaṃ snigdhaṃ guru ghanakṣamam /Kontext
RArṇ, 7, 101.1
  sagauravaṃ mṛdu snigdhaṃ tāraśulvavivarjitam /Kontext
RArṇ, 7, 103.2
  guru snigdhaṃ mṛdu śvetaṃ tāramuttamamiṣyate //Kontext
RArṇ, 7, 105.2
  ghanaghātasahaṃ snigdhaṃ raktapattraṃ mṛdūttamam //Kontext
RArṇ, 7, 108.1
  nīlaṃ kṛṣṇamiti snigdhaṃ sūkṣmadhāramayaḥ śubham /Kontext
RArṇ, 7, 110.2
  śvetaṃ laghu mṛdu snigdhamuttamaṃ vaṅgamucyate //Kontext
RājNigh, 13, 12.2
  snigdhaṃ ca gauravam upaiti ca yat tulāyāṃ jātyā tad eva kanakaṃ mṛdu raktapītam //Kontext
RājNigh, 13, 17.1
  dāhacchedanikāṣeṣu sitaṃ snigdhaṃ ca yad guru /Kontext
RājNigh, 13, 20.1
  ghanaghātasahaṃ snigdhaṃ raktapattrāmalaṃ mṛdu /Kontext
RājNigh, 13, 23.1
  śvetaṃ laghu mṛdu svacchaṃ snigdham uṣṇāpahaṃ himam /Kontext
RājNigh, 13, 27.1
  svarṇe nīlaṃ mṛdu snigdhaṃ nirmalaṃ ca sugauratvam /Kontext
RājNigh, 13, 31.1
  śuddhā snigdhā mṛduḥ śītā suraṅgā sūtrapattriṇī /Kontext
RājNigh, 13, 34.1
  śvetaṃ dīptaṃ mṛdu jyotiḥśabdāḍhyaṃ snigdhanirmalam /Kontext
RājNigh, 13, 53.1
  suraṅgo 'gnisahaḥ sūkṣmaḥ snigdhaḥ svaccho gurur mṛduḥ /Kontext
RājNigh, 13, 148.1
  snigdhaṃ gurugātrayutaṃ dīptaṃ svacchaṃ suraṅgaṃ ca /Kontext
RājNigh, 13, 154.1
  nakṣatrābhaṃ vṛttam atyantam uktaṃ snigdhaṃ sthūlaṃ nirmalaṃ nirvraṇaṃ ca /Kontext
RājNigh, 13, 160.1
  śuddhaṃ dṛḍhaghanaṃ vṛttaṃ snigdhagātraṃ suraṅgakam /Kontext
RājNigh, 13, 165.1
  svacchaṃ guru succhāyaṃ snigdhaṃ gātre ca mārdavasametam /Kontext
RājNigh, 13, 170.1
  sacchāyapītagurugātrasuraṅgaśuddhaṃ snigdhaṃ ca nirmalamatīva suvṛttaśītam /Kontext
RājNigh, 13, 187.1
  gomūtrābhaṃ yanmṛdu snigdhamugdhaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte /Kontext
RājNigh, 13, 192.2
  yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam //Kontext
RājNigh, 13, 202.1
  yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri /Kontext
RājNigh, 13, 205.1
  śuddhaḥ snigdho nirvraṇo nistuṣo'ntaryo nirmṛṣṭo vyomni nairmalyam eti /Kontext
RājNigh, 13, 211.1
  snigdhaṃ śvetaṃ pītamātrāsametaṃ dhatte citte svacchatāṃ yan munīnām /Kontext
RCint, 7, 16.3
  kañcukāḍhyaḥ snigdhaparvā hāridraḥ syācca kandakaḥ //Kontext
RCint, 7, 20.1
  uddharet phalapāke tu navaṃ snigdhaṃ ghanaṃ guru /Kontext
RCūM, 10, 11.1
  snigdhaṃ pṛthudalaṃ vahnisahaṃ syādbhārato'dhikam /Kontext
RCūM, 10, 86.1
  vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ /Kontext
RCūM, 11, 32.2
  svarṇavarṇaṃ guru snigdhaṃ tanupatraṃ ca bhāsuram //Kontext
RCūM, 11, 50.2
  īṣatpītā gurusnigdhā pītikā viṣanāśinī //Kontext
RCūM, 11, 51.2
  nirbhārā śubhravarṇā ca snigdhā sāmlā parā matā /Kontext
RCūM, 11, 70.1
  pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam /Kontext
RCūM, 12, 4.2
  śītaṃ kuśeśayacchāyaṃ svacchaṃ snigdhaṃ guru sphuṭam //Kontext
RCūM, 12, 8.1
  hlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat /Kontext
RCūM, 12, 11.2
  snigdham avraṇakaṃ sthūlaṃ pravālaṃ saptadhā matam //Kontext
RCūM, 12, 14.1
  haridvarṇaṃ guru snigdhaṃ sphuradraśmicayaṃ śubham /Kontext
RCūM, 12, 17.1
  puṣparāgaṃ guru snigdhaṃ svacchaṃ sthūlaṃ samaṃ mṛdu /Kontext
RCūM, 12, 45.1
  ekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham /Kontext
RCūM, 12, 48.2
  susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru /Kontext
RCūM, 14, 10.2
  snigdhaṃ svarṇaṃ ravivirahitaṃ styānaraktaprabhāḍhyaṃ śreṣṭhaṃ diṣṭam atulitalasaccāruvarṇaṃ ca svarṇam //Kontext
RCūM, 14, 30.1
  ghanaṃ snigdhaṃ mṛdu svacchaṃ dāhe chede sitaṃ guru /Kontext
RCūM, 14, 42.1
  susnigdhaṃ mṛdulaṃ śoṇaṃ ghanāghātakṣamaṃ guru /Kontext
RCūM, 14, 132.1
  dhavalaṃ ca mṛdu snigdhaṃ drutadrāvaṃ sagauravam /Kontext
RCūM, 14, 162.2
  susnigdhā masṛṇāṅgī ca rītikā tādṛśī śubhā //Kontext
RCūM, 14, 174.1
  tīkṣṇaśabdaṃ mṛdu snigdhamīṣacchyāmalaśubhrakam /Kontext
RKDh, 1, 1, 64.2
  snigdhadravyabhṛtaṃ pātraṃ sacchidram anyapātrake /Kontext
RKDh, 1, 1, 65.1
  atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam /Kontext
RPSudh, 4, 95.1
  chede kṛṣṇaṃ guru snigdhaṃ drutadrāvam athojjvalam /Kontext
RPSudh, 4, 106.2
  masṛṇāṅgī tu susnigdhā śubhā rītīti kathyate //Kontext
RPSudh, 5, 93.2
  snigdhaśca vartulaścaiva ṣaṭkoṇaḥ phalakānvitaḥ //Kontext
RPSudh, 6, 2.2
  sūkṣmapatraṃ hemavarṇaṃ guru snigdhaṃ ca bhāsuram //Kontext
RPSudh, 6, 17.2
  cūrṇitā yāti raktāṅgī guruḥ snigdhā ca khaṇḍikā //Kontext
RPSudh, 6, 55.1
  pītavarṇamasṛṇaṃ ca vai guru snigdham uttamataraṃ pravakṣyate /Kontext
RPSudh, 6, 82.1
  atyantaśoṇitaṃ snigdhaṃ masṛṇaṃ svarṇagairikam /Kontext
RPSudh, 7, 4.1
  mahacca kamalacchāyaṃ snigdhaṃ svacchaṃ guru sphuṭam /Kontext
RPSudh, 7, 8.2
  snigdhaṃ taulye gauravaṃ cenmahattalliṃgairetair lakṣitaṃ tacca śuddham //Kontext
RPSudh, 7, 11.1
  snigdhaṃ sthūlaṃ pakvabimbīphalābhaṃ vṛttaṃ dīrghaṃ nirvraṇaṃ cāpyadīrgham /Kontext
RPSudh, 7, 14.1
  tārkṣyaṃ snigdhaṃ bhāsuraṃ śaṣpavarṇaṃ gātraiḥ śuddhaṃ bhāravadraśmiyuktam /Kontext
RPSudh, 7, 17.1
  svacchaṃ sthūlaṃ puṣparāgaṃ guru syātsnigdhaṃ varṇe karṇikāraprasūnam /Kontext
RPSudh, 7, 46.1
  dīptaṃ snigdhaṃ nirdalaṃ masṛṇaṃ vai mūtracchāyaṃ svacchametatsamaṃ ca /Kontext
RRS, 2, 11.1
  snigdhaṃ pṛthudalaṃ varṇasaṃyuktaṃ bhārato 'dhikam /Kontext
RRS, 2, 90.1
  vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ /Kontext
RRS, 3, 47.2
  atyantaśoṇitaṃ snigdhaṃ masṛṇaṃ svarṇagairikam //Kontext
RRS, 3, 71.1
  svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram /Kontext
RRS, 3, 114.1
  pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam /Kontext
RRS, 4, 10.1
  kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ mahatsphuṭam /Kontext
RRS, 4, 14.1
  hlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat /Kontext
RRS, 4, 18.2
  snigdhamavraṇakaṃ sthūlaṃ pravālaṃ saptadhā śubham //Kontext
RRS, 4, 21.1
  haridvarṇaṃ guru snigdhaṃ sphuradraśmicayaṃ śubham /Kontext
RRS, 4, 24.1
  puṣparāgaṃ guru svacchaṃ snigdhaṃ sthūlaṃ samaṃ mṛdu /Kontext
RRS, 4, 50.1
  ekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham /Kontext
RRS, 4, 54.1
  susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru /Kontext
RRS, 5, 25.1
  ghanaṃ svacchaṃ guru snigdhaṃ dāhe chede sitaṃ mṛdu /Kontext
RRS, 5, 44.1
  susnigdhaṃ mṛdulaṃ śoṇaṃ ghanāghātakṣamaṃ guru /Kontext
RRS, 5, 154.1
  dhavalaṃ mṛtaṃ snigdhaṃ drutadrāvaṃ sagauravam /Kontext
RRS, 5, 195.2
  susnigdhā masṛṇāṅgī ca rītiretādṛśī śubhā //Kontext
RRS, 5, 205.1
  tīkṣṇaśabdaṃ mṛdu snigdhamīṣacchyāmalaśubhrakam /Kontext
RRS, 9, 77.1
  khallayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ /Kontext
RSK, 2, 14.2
  ghanaghātasahaḥ snigdho raktapatro'malo mṛduḥ //Kontext