Fundstellen

RCint, 3, 159.2
  no previewKontext
RHT, 18, 61.1
  tadupari śṛtaṃ ca dattvā gandhakaśilācūrṇaṃ ca sūtavare /Kontext
RHT, 5, 35.1
  sūtavaraṃ lakṣayate bījaṃ nopekṣatāṃ yathā yāti /Kontext
RHT, 8, 18.1
  taccūrṇaṃ sūtavare triguṇaṃ cīrṇaṃ hi jīrṇaṃ tu /Kontext
RPSudh, 1, 15.0
  pradhāvitaḥ sūtavaraścaturṣu kakupsu bhūmau patito hi nūnam //Kontext
RPSudh, 1, 161.1
  samyak sūtavaraḥ śuddho dehalohakaraḥ sadā /Kontext
RPSudh, 2, 17.3
  vaṃgastaṃbhakaro'pyevaṃ baddhaḥ sūtavaro'pyalam //Kontext
RPSudh, 2, 99.1
  baddhaṃ sūtavaraṃ grāhyaṃ śubhraṃ caṃdraprabhānibham /Kontext
RPSudh, 3, 6.1
  vimalasūtavaro hi palāṣṭakaṃ tadanu dhātukhaṭīpaṭukāṃkṣikāḥ /Kontext
RPSudh, 3, 9.2
  yuvatikāmavilāsavidhāyako bhavati sūtavaraḥ sukhadaḥ sadā /Kontext
RPSudh, 3, 20.2
  tadanu sūtavarasya tu kajjalīṃ rucirakācaghaṭe viniveśaya //Kontext
RPSudh, 3, 65.1
  yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param /Kontext
RRÅ, V.kh., 13, 105.2
  taddvaṃdvitaṃ carati sūtavaro'bhiṣiktaṃ vipro yathā madhurapāyasamājyayuktam //Kontext
RRÅ, V.kh., 3, 1.2
  vajrādilohāntakamuktapūrvaṃ tadvakṣyate sūtavarasya siddhyai //Kontext