References

RArṇ, 15, 108.2
  vaṅgaṃ tāraṃ ca śulvaṃ ca kramaśo vedhayedrasaḥ //Context
RCint, 3, 160.2
  kramaśaḥ pīte śukle krāmaṇametatsamuddiṣṭam //Context
RCint, 8, 69.2
  puṭāni kramaśo dadyātpṛthageṣāṃ vidhānataḥ //Context
RCint, 8, 186.1
  trīṇi dināni samaṃ syādahni caturthe tu vardhayet kramaśaḥ /Context
RCint, 8, 277.1
  aṣṭāṃśahemni haraje śikhimūṣikāyāṃ saṃjārya ṣaḍguṇabaliṃ kramaśo 'dhikaṃ ca /Context
RHT, 15, 15.2
  kramaśo hi koṭivedhī dviguṇadviguṇadruteścaraṇāt //Context
RHT, 17, 6.2
  kramaśaḥ pīte śukle krāmaṇametatsamuddiṣṭam //Context
RHT, 18, 72.1
  chagaṇaṃ māhiṣatakraṃ snuhīkṣīreṇa sarpiṣā kramaśaḥ /Context
RHT, 18, 72.2
  saguḍadugdhamadhuvimiśraiḥ kramaśo vedhe niṣekaśca //Context
RHT, 8, 3.2
  kramaśo hi vakṣyamāṇairnirṇikto raṃjanaṃ kurute //Context
RPSudh, 5, 97.2
  jvālayet kramaśaścaiva paścādrajatabhasmakam //Context
RPSudh, 7, 22.2
  syurbrāhmaṇakṣatriyavaiśyaśūdrāste jātayo vai kramaśaśca varṇāḥ //Context
RRÅ, V.kh., 18, 121.1
  kramaśaḥ sāraṇā kāryā yathāśaktyānusārataḥ /Context
RRÅ, V.kh., 20, 73.1
  nāgaṃ baṃgaṃ tīkṣṇasāraṃ tāraṃ ca kramaśa uttaram /Context