References

RArṇ, 10, 11.1
  tīvratvaṃ jāyate svedāt amalatvaṃ ca mardanāt /Context
RArṇ, 7, 73.2
  śodhitaḥ saptavārāṇi gandhako jāyate'malaḥ //Context
RājNigh, 13, 20.1
  ghanaghātasahaṃ snigdhaṃ raktapattrāmalaṃ mṛdu /Context
RCint, 8, 169.1
  samamasṛṇāmalapātre lauhe lauhena mardayecca punaḥ /Context
RCint, 8, 172.5
  kāntakrāmakamamalaṃ saṃcarvya rasaṃ pibed tu tat //Context
RCūM, 14, 39.1
  bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam /Context
RHT, 4, 12.2
  devamukhatulyamamalaṃ patitaṃ satvaṃ tathā vindyāt //Context
RHT, 8, 12.1
  athavā kevalam amalaṃ kamalaṃ daradena vāpitaṃ kurute /Context
RMañj, 2, 42.2
  piṣṭaṃ pāṃśupaṭupragāḍhamamalaṃ vajryambunānekaśaḥ sūtaṃ dhātuyutaṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet /Context
RPSudh, 3, 33.1
  amalalohamayena ca darviṇā rasavaraṃ niyataṃ parimardayet /Context
RRS, 5, 41.1
  bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭu savaraṃ sāraghājyena yuktam /Context
RSK, 2, 14.2
  ghanaghātasahaḥ snigdho raktapatro'malo mṛduḥ //Context