Fundstellen

BhPr, 1, 8, 154.1
  āḍhakī cāpi sā khyātā mṛtsnā ca suramṛttikā /Kontext
RAdhy, 1, 194.2
  khyāto'lpādadhike sūte soparipiṇḍasaṃjñakaḥ //Kontext
RArṇ, 12, 109.1
  tṛṇajyotiriti khyātā śṛṇu divyauṣadhī priye /Kontext
RCint, 3, 162.2
  eṣā viḍavaṭī khyātā yojyā sarvatra jāraṇe //Kontext
RKDh, 1, 1, 75.3
  ghaṭayantramidaṃ khyātaṃ tadāpyāyanakaṃ smṛtam //Kontext
RKDh, 1, 1, 164.2
  tasmād yantramidaṃ khyātaṃ bāṣpasvedanasaṃjñakam //Kontext
RMañj, 6, 81.2
  kuṣṭhāṣṭādaśa vāyuśūlamudaraṃ śoṣapramehādikaṃ rogānīkakarīndradarpadalane khyāto hi pañcānanaḥ //Kontext
RMañj, 6, 88.0
  mṛtasaṃjīvanaṃ nāma khyāto'yaṃ rasasāgare //Kontext
RRÅ, R.kh., 7, 28.2
  bṛhadvarṇaṃ iti khyāto mākṣikaḥ śreṣṭha ucyate //Kontext
RRÅ, R.kh., 9, 51.1
  siddhayogamidaṃ khyātaṃ siddhānāṃ sammukhāgatam /Kontext
RRÅ, R.kh., 9, 56.2
  yogavāhamidaṃ khyātaṃ mṛtaṃ lohaṃ mahāmṛtam //Kontext
RRÅ, V.kh., 10, 3.2
  pakvabījamidaṃ khyātaṃ svarṇaśeṣaṃ samāharet //Kontext
RRÅ, V.kh., 10, 9.2
  patanti tāni svīkṛtya khyāto'yaṃ lohaparpaṭaḥ //Kontext
RRÅ, V.kh., 10, 57.1
  ayaṃ mahāviḍaḥ khyātaḥ khoṭānāṃ jāraṇe hitaḥ /Kontext
RRÅ, V.kh., 13, 100.3
  abhiṣeko hyayaṃ khyātaḥ kathyate tu matāntaram //Kontext
RRÅ, V.kh., 14, 25.2
  siddhabījamidaṃ khyātaṃ dāḍimīpuṣpavad bhavet //Kontext
RRÅ, V.kh., 15, 101.2
  rasabījamidaṃ khyātaṃ cūrṇitaṃ cābhiṣecayet //Kontext
RRÅ, V.kh., 16, 20.3
  guhyasūtamidaṃ khyātaṃ vakṣyate cāsya jāraṇam //Kontext
RRÅ, V.kh., 18, 57.2
  tathā ca jīvayogena khyāte'yaṃ liptamūṣikā //Kontext
RRÅ, V.kh., 18, 106.0
  vajrabījamidaṃ khyātaṃ jāraṇe paramaṃ hitam //Kontext
RRÅ, V.kh., 18, 139.2
  rasabījamidaṃ khyātaṃ vedhake jāraṇe hitam /Kontext
RRÅ, V.kh., 18, 147.2
  rasabījamidaṃ khyātaṃ pūrvavat śatavedhakam /Kontext
RRÅ, V.kh., 19, 5.1
  ghanībhūtaṃ samuttārya khyāto'yaṃ matsyakajjalam /Kontext
RRÅ, V.kh., 2, 10.1
  kṣāratrayamidaṃ khyātam ajāśvamahiṣīgavām /Kontext
RRÅ, V.kh., 2, 14.1
  pītavargo hyayaṃ khyāto divyauṣadhigaṇaṃ śṛṇu /Kontext
RRÅ, V.kh., 20, 106.2
  caṇamātrā vaṭīḥ kāryā khyāteyaṃ vaḍavāmukhā //Kontext
RRÅ, V.kh., 20, 135.2
  kāmadhenuriyaṃ khyātā nāgastambhanakāriṇī //Kontext
RRÅ, V.kh., 4, 4.1
  amlena mardayedyāmaṃ khyāteyaṃ svarṇapiṣṭikā /Kontext
RRÅ, V.kh., 4, 109.2
  siddhacūrṇamidaṃ khyātaṃ bhavet pādādikaṃ palam //Kontext
RRÅ, V.kh., 5, 5.1
  sitasvarṇamidaṃ khyātaṃ pūrvakalkena lepayet /Kontext
RRÅ, V.kh., 5, 34.1
  guñjāvarṇaṃ bhavetsvarṇaṃ khyāteyaṃ hemaraktikā /Kontext
RRÅ, V.kh., 7, 6.2
  piṣṭigolamidaṃ khyātaṃ tathānyamatamucyate //Kontext
RRÅ, V.kh., 7, 26.2
  eṣā viḍavaṭī khyātā yojyā sarvatra jāraṇe //Kontext
RRÅ, V.kh., 7, 42.2
  drutasūtamidaṃ khyātaṃ sarvakarmasu yojayet //Kontext
RRS, 11, 94.2
  tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā //Kontext
ŚdhSaṃh, 2, 12, 158.2
  siddhayogo hyayaṃ khyātaḥ siddhānāṃ ca mukhāgataḥ //Kontext