Fundstellen

RājNigh, 13, 12.2
  snigdhaṃ ca gauravam upaiti ca yat tulāyāṃ jātyā tad eva kanakaṃ mṛdu raktapītam //Kontext
RājNigh, 13, 20.1
  ghanaghātasahaṃ snigdhaṃ raktapattrāmalaṃ mṛdu /Kontext
RājNigh, 13, 31.1
  śuddhā snigdhā mṛduḥ śītā suraṅgā sūtrapattriṇī /Kontext
RājNigh, 13, 34.1
  śvetaṃ dīptaṃ mṛdu jyotiḥśabdāḍhyaṃ snigdhanirmalam /Kontext
RājNigh, 13, 53.1
  suraṅgo 'gnisahaḥ sūkṣmaḥ snigdhaḥ svaccho gurur mṛduḥ /Kontext
RCūM, 12, 17.1
  puṣparāgaṃ guru snigdhaṃ svacchaṃ sthūlaṃ samaṃ mṛdu /Kontext
RCūM, 12, 45.2
  mṛdu madhyollasajjyotiḥ saptadhā nīlamuttamam //Kontext
RCūM, 14, 30.1
  ghanaṃ snigdhaṃ mṛdu svacchaṃ dāhe chede sitaṃ guru /Kontext
RCūM, 14, 132.1
  dhavalaṃ ca mṛdu snigdhaṃ drutadrāvaṃ sagauravam /Kontext
RCūM, 14, 162.1
  gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā /Kontext
RCūM, 14, 174.1
  tīkṣṇaśabdaṃ mṛdu snigdhamīṣacchyāmalaśubhrakam /Kontext
RRS, 5, 25.1
  ghanaṃ svacchaṃ guru snigdhaṃ dāhe chede sitaṃ mṛdu /Kontext
RRS, 5, 195.1
  gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā /Kontext
RRS, 5, 205.1
  tīkṣṇaśabdaṃ mṛdu snigdhamīṣacchyāmalaśubhrakam /Kontext
RSK, 2, 14.2
  ghanaghātasahaḥ snigdho raktapatro'malo mṛduḥ //Kontext