Fundstellen

RArṇ, 11, 204.1
  śvetaṃ pītaṃ guru tathā mṛdu sikthakasaṃnibham /Kontext
RājNigh, 13, 74.1
  sikthakaṃ madhukaṃ sikthaṃ madhujaṃ madhusambhavam /Kontext
RājNigh, 13, 76.1
  sikthakaṃ kapilaṃ svādu kuṣṭhavātārtijin mṛdu /Kontext
RCint, 3, 173.1
  tadanu krāmaṇamṛditaḥ sikthakapariveṣṭito deyaḥ /Kontext
RRÅ, V.kh., 12, 23.1
  tadrasaṃ sikthakenaiva veṣṭayitvā prapūjayet /Kontext
RRÅ, V.kh., 19, 106.2
  sikthakaṃ viṃśatirniṣkān kṣiptvā tasminpacecchanaiḥ //Kontext
RRÅ, V.kh., 20, 92.2
  loṇavatsphuṭito dhāturmṛduḥ syāt sikthako yathā //Kontext
RRÅ, V.kh., 20, 112.2
  loṇavatsphuṭito dhāturmṛduḥ syāt sikthakopamaḥ //Kontext