Fundstellen

ÅK, 1, 25, 113.2
  rasasyauṣadhayuktasya bhāṇḍe ruddhasya yatnataḥ //Kontext
BhPr, 1, 8, 13.2
  karoti rogānmṛtyuṃ ca taddhanyādyatnatastataḥ //Kontext
BhPr, 2, 3, 39.1
  ūrdhvasthālyāṃ jalaṃ kṣiptvā cullyāmāropya yatnataḥ /Kontext
BhPr, 2, 3, 193.1
  mṛttikāṃ vāsasā sārddhaṃ kuṭṭayed atiyatnataḥ /Kontext
RArṇ, 11, 59.0
  samukhaṃ nirmukhaṃ vāpi yatnataścārayennabhaḥ //Kontext
RCint, 3, 11.2
  giridoṣaṃ trikaṭunā kanyātoyena yatnataḥ //Kontext
RCint, 7, 84.2
  saṃmardyaṃ vaṭikāḥ kāryāśchāgīdugdhena yatnataḥ /Kontext
RCint, 8, 109.1
  tatrāṣṭamo vibhāgaḥ śeṣaḥ kvāthasya yatnataḥ sthāpyaḥ /Kontext
RCūM, 12, 59.1
  dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardyaṃ yatnataḥ /Kontext
RCūM, 12, 60.2
  bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ //Kontext
RCūM, 14, 106.1
  puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ /Kontext
RCūM, 14, 148.3
  taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā /Kontext
RCūM, 16, 87.1
  tattatkṣārāmlakasvedair yatnato vihitaścaret /Kontext
RCūM, 5, 32.1
  ūrdhvādhaśca viḍaṃ dattvā mallenārudhya yatnataḥ /Kontext
RHT, 4, 2.2
  tadapi na carati rasendraḥ sattvaṃ kathamatra yatnataḥ prabhavet //Kontext
RKDh, 1, 1, 34.2
  lavaṇena ca sampūrya dvāraṃ saṃrudhya yatnataḥ //Kontext
RKDh, 1, 1, 50.1
  ekāṃ tu nāḍikāṃ prājño yatnataḥ kuṇḍalīkṛtām /Kontext
RMañj, 6, 123.1
  devapuṣpaṃ bāṇamitaṃ sarvaṃ saṃmardya yatnataḥ /Kontext
RPSudh, 2, 86.2
  pidhānena mukhaṃ ruddhvā lohapātrasya yatnataḥ //Kontext
RPSudh, 3, 53.1
  śuddhaṃ rasaṃ gaṃdhakameva śuddhaṃ pṛthak samāṃśaṃ kuru yatnatastataḥ /Kontext
RPSudh, 4, 25.1
  tārācca ṣaḍguṇaṃ nāgaṃ dhmāpayedyatnataḥ sudhīḥ /Kontext
RPSudh, 4, 42.1
  śarāvasaṃpuṭasyāntaḥ patrāṇyādhāya yatnataḥ /Kontext
RPSudh, 5, 49.1
  bharjayed ghṛtamadhye tu trīṇi vārāṇi yatnataḥ /Kontext
RPSudh, 5, 49.2
  peṣaṇaṃ tu prakartavyaṃ śilāpaṭṭena yatnataḥ //Kontext
RPSudh, 5, 98.2
  saṃgālya yatnato vastrātsthāpayetkūpikāntare //Kontext
RRÅ, R.kh., 4, 41.2
  bhāṇḍam āropayeccullyāṃ mūṣāmācchādya yatnataḥ //Kontext
RRÅ, V.kh., 4, 73.2
  śatāṃśena tu patrāṇāṃ tārāriṣṭasya yatnataḥ //Kontext
RRÅ, V.kh., 4, 141.2
  śatāṃśena tu patrāṇāṃ tārāriṣṭasya yatnataḥ //Kontext
RRÅ, V.kh., 8, 63.2
  drutasya jārayettāraṃ dolāsvedena yatnataḥ //Kontext
RRS, 2, 111.2
  lohapātre vinikṣipya śodhayedatiyatnataḥ //Kontext
RRS, 3, 86.2
  tālakaṃ divasadvaṃdvaṃ mardayitvātiyatnataḥ //Kontext
RRS, 4, 4.3
  yatnataḥ saṃgrahītavyā rasabandhasya kāraṇāt //Kontext
RRS, 4, 65.1
  dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardya yatnataḥ /Kontext
RRS, 4, 66.2
  bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ //Kontext
RRS, 5, 118.2
  puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ /Kontext
RRS, 5, 173.2
  taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā //Kontext
RRS, 8, 98.1
  rasasyauṣadhayuktasya bhāṇḍaruddhasya yatnataḥ /Kontext
RRS, 9, 36.1
  pañcāḍhavālukāpūrṇabhāṇḍe nikṣipya yatnataḥ /Kontext
RSK, 2, 16.1
  tāmraṃ tu viṣavajjñeyaṃ yatnataḥ sādhyate hi tat /Kontext