Fundstellen

RArṇ, 15, 81.1
  dvipale brāhmamāyuṣyaṃ tripale vaiṣṇavaṃ bhavet /Kontext
RCint, 3, 198.2
  koṭyāyurbrāhmamāyuṣyaṃ vaiṣṇavaṃ rudrajīvitam /Kontext
RCūM, 16, 70.2
  caturmukhasamāyuṣyaṃ netre tārkṣyadṛśāviva //Kontext
RCūM, 16, 83.2
  jīrṇaṣaṣṭhaguṇābhrastu brahmāyuṣyaprado rasaḥ //Kontext
RCūM, 16, 84.2
  pradatte śaṅkarāyuṣyaṃ jārite'ṣṭaguṇe'bhrake /Kontext
RRÅ, R.kh., 9, 63.2
  kaphapittarujaṃ hanti hṛddehāyuṣyavardhanam //Kontext
RRÅ, R.kh., 9, 64.2
  śodhanaṃ sarvarogaghnaṃ balavīryāyuṣyavarddhanam //Kontext