References

ÅK, 1, 25, 17.2
  tadayonāgamityuktaṃ sādhakaṃ dehalohayoḥ //Context
ÅK, 1, 25, 24.1
  lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave /Context
ÅK, 1, 25, 24.1
  lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave /Context
ÅK, 1, 25, 26.1
  dhāryalohe 'nyalohaścetprakṣipto vaṅkanālataḥ /Context
ÅK, 1, 25, 26.1
  dhāryalohe 'nyalohaścetprakṣipto vaṅkanālataḥ /Context
ÅK, 1, 25, 29.1
  mṛtaṃ lohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ /Context
ÅK, 1, 25, 30.2
  lohena saha saṃyuktaṃ dhmātaṃ rūpyeṇa cel lihet //Context
ÅK, 1, 25, 31.1
  tadā nirutthamityuktaṃ lohaṃ tadapunarbhavam /Context
ÅK, 1, 25, 72.2
  pataṅgīkalkato jātā lohe tāratvahematā //Context
ÅK, 1, 25, 74.2
  drute dravyāntarakṣepāllohādyaiḥ kriyate hi yaḥ //Context
ÅK, 1, 25, 75.2
  drute vahnisthite lohe viramyāṣṭanimeṣakam //Context
ÅK, 1, 25, 78.1
  prativāpyādikaṃ kāryaṃ drutalohe sunirmale /Context
ÅK, 1, 25, 97.1
  bhuṅkte nikhilalohādyānyo'sau rākṣasavaktravān /Context
ÅK, 1, 25, 100.2
  auṣadhājyādiyogena lohadhātvādikaṃ sadā //Context
ÅK, 1, 25, 105.1
  vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā /Context
ÅK, 1, 25, 107.1
  lepena kurute lohaṃ svarṇaṃ vā rajataṃ tathā /Context
ÅK, 1, 25, 108.1
  prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñakaḥ /Context
ÅK, 1, 25, 110.1
  svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa īritaḥ /Context
ÅK, 1, 25, 110.2
  mukhasthite rase nālyā lohasya dhamanātkhalu //Context
ÅK, 1, 26, 167.1
  dehalohārthayogārthaṃ biḍamūṣetyudāhṛtā /Context
ÅK, 1, 26, 216.2
  gāragoṣṭhīyamādiṣṭā sṛṣṭalohavināśinī //Context
BhPr, 1, 8, 39.2
  utpannāni śarīrebhyo lohāni vividhāni ca /Context
BhPr, 1, 8, 52.3
  yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭamapi tadguṇam //Context
BhPr, 2, 3, 21.1
  lohāder apunarbhāvastadguṇatvaṃ guṇāḍhyatā /Context
BhPr, 2, 3, 101.3
  evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet //Context
RAdhy, 1, 161.1
  kāṃsyaṃ ca saptalohāni rasenābhyañjya gālayet /Context
RAdhy, 1, 191.2
  svarṇābhrasarvalohāni sattvāni grasate kṣaṇāt //Context
RAdhy, 1, 202.2
  sa hi siddharasānāṃ hi dehaloho nibadhyati //Context
RAdhy, 1, 218.1
  gālayitvātha taccūrṇaṃ sarvaloheṣu nikṣipet /Context
RAdhy, 1, 242.1
  nāgarājir bhavecceyam rājyabhyucchritalohānāṃ cūrṇaṃ kāryaṃ sadā budhaiḥ /Context
RAdhy, 1, 261.1
  tāmre ṣaṭsvapi loheṣu cūrṇaṃ ṣoḍaśavedhakam /Context
RAdhy, 1, 261.2
  ṣaṇṇāṃ madhyācca lohāṇāṃ kasyāpyekasya gālite //Context
RAdhy, 1, 262.2
  tallohaṃ dravarūpaṃ syāttannāmnaiva drutirbhavet //Context
RAdhy, 1, 263.1
  ṣaḍlohadrutistajjñaiḥ kṛtā bhavet sakarmaṇā /Context
RAdhy, 1, 267.2
  itthaṃ hemadrutirjātā sarvaloheṣvayaṃ vidhiḥ //Context
RAdhy, 1, 269.1
  tataḥ ṣaṭsvapi loheṣu kāryaḥ prāgudito vidhiḥ /Context
RAdhy, 1, 269.2
  jāyate ṣaṭsu loheṣu drutirevaṃ na saṃśayaḥ //Context
RArṇ, 11, 11.0
  oṃ namo'mṛtalohāya parāmṛtarasodbhavāya huṃ svāhā //Context
RArṇ, 11, 74.2
  tadā grasati lohāni tyajecca gatimātmanaḥ //Context
RArṇ, 11, 78.2
  vṛddho vidhyati lohāni jāritaḥ sārito'thavā //Context
RArṇ, 11, 80.1
  jarāvastho raso yaśca dehe lohena saṃkramet /Context
RArṇ, 11, 127.2
  kaṭutumbasya bījāni mṛtalohāni pācayet //Context
RArṇ, 11, 144.2
  tasya mūtrapurīṣaṃ tu sarvalohāni vidhyati //Context
RArṇ, 11, 145.2
  agnistho jārayellohān bandhamāyāti sūtakaḥ //Context
RArṇ, 11, 151.2
  iti lohe'ṣṭaguṇite jīrṇe syād rasabandhanam //Context
RArṇ, 11, 152.1
  lohāni sattvaṃ triguṇaṃ dviguṇaṃ kanakaṃ tathā /Context
RArṇ, 11, 209.2
  vedhayeddehalohāni rañjito rasabhairavaḥ //Context
RArṇ, 11, 214.1
  vedhakaṃ yastu jānāti dehe lohe rasāyane /Context
RArṇ, 11, 217.3
  dehalohāmayān sarvān vṛthā syāt kevalaṃ śramaḥ //Context
RArṇ, 11, 221.1
  sa hi krāmati loheṣu tena kuryādrasāyanam /Context
RArṇ, 12, 30.2
  lakṣavedhī rasaḥ sākṣādaṣṭau lohāni kāñcanam //Context
RArṇ, 12, 37.2
  dinānte bandhamāyāti sarvalohāni rañjayet //Context
RArṇ, 12, 57.2
  koṭivedhī raso devi lohānyaṣṭau ca vidhyati //Context
RArṇ, 12, 64.0
  dviguṇe gagane jīrṇe aṣṭau lohāni saṃharet //Context
RArṇ, 12, 68.1
  jārayetsarvalohāni sattvānyapi ca pācayet /Context
RArṇ, 12, 81.2
  aṣṭānāṃ caiva lohānāṃ malaṃ śamayati kṣaṇāt //Context
RArṇ, 12, 88.2
  prasvedādapi mūtreṇa aṣṭau lohāni kāñcanam //Context
RArṇ, 12, 114.2
  vedhayet sarvalohāni kāñcanāni bhavanti ca //Context
RArṇ, 12, 116.0
  vedhayet sapta lohāni lakṣāṃśena varānane //Context
RArṇ, 12, 119.4
  daradaṃ caiva lohāni sahasrāṃśena vedhayet //Context
RArṇ, 12, 128.2
  tenaiva sarvalohāni sahasrāṃśena vedhayet //Context
RArṇ, 12, 154.1
  sarveṣāmeva lohānāṃ drutānāṃ vahnimadhyataḥ /Context
RArṇ, 12, 161.2
  lohadaṇḍena saṃsiktaṃ sarvalohāni vedhayet //Context
RArṇ, 12, 162.2
  yuktaṃ lohamanenaiva jambīrarasasaṃyutam /Context
RArṇ, 12, 172.2
  raktacandanasaṃyuktaṃ sarvalohāni jārayet //Context
RArṇ, 12, 173.2
  milanti sarvalohāni dravanti salilaṃ yathā //Context
RArṇ, 12, 198.0
  ayaṃ ca sparśamātreṇa lohānyaṣṭau ca vedhayet //Context
RArṇ, 12, 217.3
  śatāṃśenaiva deveśi sarvalohāni vedhayet //Context
RArṇ, 12, 249.0
  sa rasaḥ sarvalohāni ṣaṣṭyaṃśena tu vedhayet //Context
RArṇ, 12, 311.2
  jale kṣiptāni lohāni śailībhūtāni bhakṣayet /Context
RArṇ, 12, 324.2
  śatāṃśena tu lohānāṃ sarveṣāṃ hemakārakam //Context
RArṇ, 12, 344.1
  tatkṣaṇād vedhayeddevi sarvalohāni kāñcanam /Context
RArṇ, 13, 19.2
  krāmaṇaṃ sarvalohānāṃ drutīnāmapi melakam //Context
RArṇ, 14, 48.2
  yathā lohe tathā dehe kramate nānyathā kvacit //Context
RArṇ, 14, 55.2
  gātrasya tasya prasvedāt aṣṭau lohāstu kāñcanam //Context
RArṇ, 14, 63.2
  tasya mūtrapurīṣeṇa lohānyaṣṭau ca kāñcanam //Context
RArṇ, 14, 65.2
  sahasrāṃśena tenaiva sarvalohāni vedhayet //Context
RArṇ, 14, 83.2
  īdṛśaṃ bhasmasūtaṃ ca dehe lohe ca yojayet //Context
RArṇ, 15, 1.2
  mahārasairuparasairlohaiśca parameśvara /Context
RArṇ, 15, 16.1
  sparśanāt sarvalohāni rajataṃ ca kariṣyati /Context
RArṇ, 15, 21.3
  sahasrāṃśena lohāni vedhayennātra saṃśayaḥ //Context
RArṇ, 15, 25.2
  vedhayet sarvalohāni sparśamātreṇa pārvati //Context
RArṇ, 15, 28.1
  vedhayet sarvalohāni sparśamātreṇa hematā /Context
RArṇ, 15, 29.2
  sa rasaḥ sāritaścaiva sarvalohāni vidhyati //Context
RArṇ, 15, 42.3
  udayāruṇasaṃkāśaḥ sarvalohāni vedhayet //Context
RArṇ, 15, 50.2
  vedhayet sarvalohāni sparśamātreṇa sundari //Context
RArṇ, 15, 70.2
  gandhakena hate sūte mṛtalohāni vāhayet //Context
RArṇ, 15, 79.2
  kurute kāñcanaṃ divyamaṣṭau lohāni sundari //Context
RArṇ, 15, 145.2
  vedhayet sarvalohāni rañjitaḥ kramito rasaḥ //Context
RArṇ, 15, 201.2
  rasāṃścoparasān lohān ratnāni ca maṇīṃstathā /Context
RArṇ, 16, 27.2
  vedhayet sarvalohāni bhārasaṃkhyāni pārvati //Context
RArṇ, 16, 34.1
  eṣa kāpāliko yogaḥ sarvalohāni rañjayet /Context
RArṇ, 16, 45.2
  rañjayet sarvalohāni yāvat kuṅkumasaṃnibham //Context
RArṇ, 16, 47.1
  raktatailaniṣiktaṃ tu lohasaṃkrāntināśanam /Context
RArṇ, 16, 48.2
  rañjayet sarvalohāni tāraṃ hema viśeṣataḥ //Context
RArṇ, 16, 50.1
  lavaṇodaniṣiktaṃ tu lohasaṃkrāntināśanam /Context
RArṇ, 16, 52.1
  raktavarganiṣiktaṃ ca lohasaṃkrāntināśanam /Context
RArṇ, 16, 59.1
  raktataile niṣiktaṃ ca lohasaṃkrāntināśanam /Context
RArṇ, 16, 88.1
  vedhayet sarvalohāni chede dāhe na saṃśayaḥ /Context
RArṇ, 16, 92.2
  tacca lohasya dehasya tattatkarmasu yojayet //Context
RArṇ, 17, 12.2
  strīstanyaṃ caiva tair yukto lohe tu kramate rasaḥ //Context
RArṇ, 17, 13.2
  goghṛtena samāyukto lohe tu kramate rasaḥ //Context
RArṇ, 17, 36.2
  mātuluṅgayutaṃ liptvā vaṅgalohaṃ puṭe pacet //Context
RArṇ, 17, 38.2
  mātuluṅgayutaṃ liptvā nāgalohaṃ puṭe pacet //Context
RArṇ, 17, 164.0
  lohavedha iti khyāto vistaraṇe sureśvari //Context
RArṇ, 17, 165.1
  yathā lohe tathā dehe kartavyaḥ sūtakaḥ sadā /Context
RArṇ, 17, 165.2
  samānaṃ kurute devi praviśandehalohayoḥ //Context
RArṇ, 17, 166.1
  pūrvaṃ lohe parīkṣeta tato dehe prayojayet /Context
RArṇ, 4, 2.2
  rasoparasalohāni vasanaṃ kāñjikam viḍam /Context
RArṇ, 6, 20.2
  drāvayedgaganaṃ devi lohāni sakalāni ca //Context
RArṇ, 6, 45.1
  bhrāmayellohajātaṃ tu tatkāntaṃ bhrāmakaṃ priye /Context
RArṇ, 6, 55.1
  sūtalohasya vakṣyāmi saṃskāram atisaukhyadam /Context
RArṇ, 6, 71.1
  sattvavanto balopetā lohe krāmaṇaśīlinaḥ /Context
RArṇ, 6, 72.2
  napuṃsakāḥ sattvahīnāḥ kaṣṭaṃ lohe kramanti ca //Context
RArṇ, 6, 121.1
  lohajātaṃ tathā dhmātam agnivarṇaṃ tu dṛśyate /Context
RArṇ, 6, 126.2
  vikṛntayati lohāni tena vaikrāntakaḥ smṛtaḥ //Context
RArṇ, 7, 15.2
  naśyanti yojanaśate kas tasmāllohavedhakaraḥ //Context
RArṇ, 7, 51.2
  lohakuṣṭhaharaṃ divyabalamedhāgnidīpanam //Context
RArṇ, 7, 96.0
  evaṃ coparasāḥ proktāḥ śṛṇu lohānyataḥ param //Context
RArṇ, 7, 97.2
  lohaṃ tu ṣaḍvidhaṃ tacca yathā pūrvaṃ tadakṣayam //Context
RArṇ, 7, 98.1
  tatrāditaḥ sureśāni sāraṃ lohadvayaṃ smṛtam /Context
RArṇ, 7, 99.1
  rasajaṃ kṣetrajaṃ caiva lohasaṃkarajaṃ tathā /Context
RArṇ, 7, 101.2
  hema ṣoḍaśavarṇāḍhyaṃ śasyate dehalohayoḥ //Context
RArṇ, 7, 117.3
  niṣekaḥ sarvalohānāṃ malaṃ hanti na saṃśayaḥ //Context
RArṇ, 7, 136.2
  prativāpena lohāni drāvayet salilopamam //Context
RArṇ, 7, 145.1
  abhrakādīni lohāni dravanti hy avicārataḥ /Context
RArṇ, 7, 147.1
  lohānāṃ māraṇaṃ vakṣye samāhitamanāḥ śṛṇu /Context
RArṇ, 7, 150.1
  na so 'sti lohamātaṃgo yaṃ na gandhakakesarī /Context
RArṇ, 7, 151.1
  rasībhavanti lohāni mṛtāni suravandite /Context
RArṇ, 7, 153.1
  paribālaṃ tu yallohaṃ tathā ca malayodbhavam /Context
RArṇ, 7, 153.2
  etallohadvayaṃ devi viśeṣād deharakṣaṇam //Context
RArṇ, 8, 1.2
  mahārasānāṃ lohānāṃ ratnānāṃ ca sureśvara /Context
RArṇ, 8, 12.1
  bhedayet sarvalohāni yacca kena na bhidyate /Context
RArṇ, 8, 14.2
  adhikaṃ mārayellohaṃ hīnaṃ caiva prakāśayet //Context
RArṇ, 8, 19.1
  rasoparasalohānāṃ bījānāṃ kalpanaṃ pṛthak /Context
RArṇ, 8, 40.1
  rasoparasalohāni sarvāṇyekatra dhāmayet /Context
RArṇ, 9, 6.2
  viḍo vahnimukhākhyo'yaṃ lohānāṃ jāraṇe priye //Context
RājNigh, 13, 13.1
  tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam /Context
RājNigh, 13, 36.1
  idaṃ lohaṃ kaṭūṣṇaṃ ca tiktaṃ ca śiśiraṃ tathā /Context
RājNigh, 13, 71.1
  śvetaḥ kuṣṭhāpahārī syād rakto lohaprayogakṛt /Context
RājNigh, 13, 109.2
  pañcabhūtamaya eṣa kīrtito dehalohaparasiddhidāyakaḥ //Context
RājNigh, 13, 141.2
  ākhupāṣāṇanāmāyaṃ lohasaṃkarakārakaḥ //Context
RājNigh, 13, 217.1
  siddhāḥ pāradam abhrakaṃ ca vividhān dhātūṃś ca lohāni ca prāhuḥ kiṃca maṇīnapīha sakalān saṃskārataḥ siddhidān /Context
RājNigh, 13, 219.1
  iti lohadhāturasaratnatadbhidādyabhidhāguṇaprakaṭanasphuṭākṣaram /Context
RCint, 3, 59.2
  grasate sarvalohāni sarvasattvāni vajrakam //Context
RCint, 3, 65.2
  svarṇādisarvalohāni sattvāni grasate kṣaṇāt //Context
RCint, 3, 100.2
  vahnivyatireke 'pi rasagrāsīkṛtānāṃ lohānāṃ dravatvaṃ garbhadrutiḥ //Context
RCint, 3, 177.1
  karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam /Context
RCint, 4, 39.2
  drutamāste'bhrakasattvaṃ tathaiva sarvāṇi lohāni //Context
RCint, 4, 45.1
  pāṣāṇamṛttikādīni sarvalohāni vā pṛthak /Context
RCint, 6, 1.0
  athātaḥ sarvalohādhyāyaṃ vyācakṣmahe //Context
RCint, 6, 2.1
  rasībhavanti lohāni mṛtāni suravandite /Context
RCint, 6, 4.2
  evaṃ svarṇādilohānāṃ viśuddhiḥ samprajāyate //Context
RCint, 6, 5.1
  taptāni sarvalohāni kadalīmūlavāriṇi /Context
RCint, 6, 62.2
  evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet //Context
RCint, 6, 87.0
  yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭaṃ cāpi tadguṇam //Context
RCint, 8, 6.2
  yojyāni hi prayoge rasoparasalohacūrṇāni //Context
RCint, 8, 62.1
  pāṇḍivajrādilohānām ādāyānyatamaṃ śubham /Context
RCūM, 10, 12.2
  grāsitaścenna yojyo'sau lohe caiva rasāyane //Context
RCūM, 10, 101.2
  gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //Context
RCūM, 10, 102.1
  rasoparasasūtendraratnaloheṣu ye guṇāḥ /Context
RCūM, 10, 108.1
  sattvaṃ muñcecchilādhātuḥ svakhanerlohasannibham /Context
RCūM, 10, 112.2
  netrarogakṣayaghnaśca lohapāradarañjanaḥ //Context
RCūM, 10, 131.2
  durmelalohadvayamelakaśca guṇottaraḥ sarvarasāyanāgryaḥ //Context
RCūM, 11, 2.2
  śveto'tra khaṭikā prokto lepane lohamāraṇe //Context
RCūM, 11, 40.2
  rasoparasaloheṣu tadevātra nigadyate //Context
RCūM, 14, 1.1
  śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṅgābhidhānam /Context
RCūM, 14, 1.1
  śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṅgābhidhānam /Context
RCūM, 14, 1.2
  miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pi kaṣārthavācī //Context
RCūM, 14, 1.2
  miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pi kaṣārthavācī //Context
RCūM, 14, 9.1
  tārārkarītītaralohakuñjaraṃ vaṅgābhrakaṃ mākṣikavaṅgapāradam /Context
RCūM, 14, 12.1
  svarṇarūpyādisaṃyogānmiśralohaṃ prajāyate /Context
RCūM, 14, 12.3
  śodhyaṃ na kevalaṃ svarṇaṃ lohānyanyāni śodhayet //Context
RCūM, 14, 14.1
  lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā /Context
RCūM, 14, 15.1
  arilohena lohasya māraṇaṃ durguṇapradam /Context
RCūM, 14, 15.1
  arilohena lohasya māraṇaṃ durguṇapradam /Context
RCūM, 14, 16.2
  drute vinikṣipet svarṇe lohamānaṃ mṛtaṃ rasam //Context
RCūM, 14, 21.2
  rase rasāyane loharañjane cātiśasyate //Context
RCūM, 14, 37.2
  rāgaḥ syāt sarvalohānāṃ puṭādhikye na saṃśayaḥ /Context
RCūM, 14, 37.3
  rañjayanti ca raktāni dehalohobhayārthakṛt //Context
RCūM, 14, 179.2
  tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam //Context
RCūM, 14, 183.3
  rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā //Context
RCūM, 14, 184.1
  ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam /Context
RCūM, 15, 54.2
  bhakṣituṃ sarvalohāni mukhaṃ kartuṃ viniścitam //Context
RCūM, 16, 10.1
  tasmāllohāntaropetaṃ yuktaṃ ca dhātusattvakaiḥ /Context
RCūM, 16, 11.0
  abhreṇaikatvakaraṇaṃ lohānāṃ parikathyate //Context
RCūM, 16, 12.2
  strīstanyapiṣṭaiḥ samabhāgikaiśca durmelalohānyapi melayanti //Context
RCūM, 16, 13.1
  tāpyacūrṇasamāyuktaṃ lohadvandvaṃ mileddhruvam /Context
RCūM, 16, 31.2
  saptāhakaṃ parivibhāvitakāñjiko'sau klinnaṃ hi lohanivahaṃ grasatīha sūtaḥ //Context
RCūM, 16, 32.2
  svarṇādilohābhrakasattvagarbhadrutiprahītyai biḍa eṣa diṣṭaḥ //Context
RCūM, 4, 2.1
  ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /Context
RCūM, 4, 16.1
  mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham /Context
RCūM, 4, 16.1
  mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham /Context
RCūM, 4, 17.2
  sādhitaṃ cānyalohena sitaṃ pītaṃ hi taddalam //Context
RCūM, 4, 20.1
  tad ayonāgamityuktaṃ sādhakaṃ dehalohayoḥ /Context
RCūM, 4, 26.1
  lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave /Context
RCūM, 4, 26.1
  lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave /Context
RCūM, 4, 28.1
  sādhyalohe'nyalohaṃ cet prakṣiptaṃ vaṅkanālataḥ /Context
RCūM, 4, 28.1
  sādhyalohe'nyalohaṃ cet prakṣiptaṃ vaṅkanālataḥ /Context
RCūM, 4, 30.0
  mṛtaṃ tarati tattoye lohaṃ vāritaraṃ hi tat //Context
RCūM, 4, 31.2
  mṛtaṃ lohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ //Context
RCūM, 4, 33.2
  tadā nirutthamityuktaṃ lohaṃ tadapunarbhavam //Context
RCūM, 4, 36.2
  saṃsṛṣṭalohayor ekalohasya parināśanam /Context
RCūM, 4, 36.2
  saṃsṛṣṭalohayor ekalohasya parināśanam /Context
RCūM, 4, 74.2
  pataṃgikalkato jātā lohe tāratvahematā //Context
RCūM, 4, 75.2
  rañjitaśca rasāllohād dhmānādvā cirakālataḥ /Context
RCūM, 4, 76.1
  drute dravyāntare kṣepo lohādyaiḥ kriyate hi yaḥ /Context
RCūM, 4, 78.2
  pratīvāpādikaṃ kāryaṃ drutalohe sunirmale //Context
RCūM, 4, 96.1
  kaṭhinānyapi lohāni bhakṣituṃ bhavati kṣamaḥ /Context
RCūM, 4, 97.2
  bhuṅkte nikhilalohādyaṃ yo'sau rākṣasavaktravān //Context
RCūM, 4, 101.1
  tuṣadhānyādiyogena lohadhātvādikaṃ sadā /Context
RCūM, 4, 105.2
  vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā //Context
RCūM, 4, 107.2
  lepena kurute lohaṃ svarṇaṃ vā rajataṃ tathā //Context
RCūM, 4, 108.2
  prakṣepaṇaṃ drute lohe vedhaḥ syāt kṣepasaṃjñitaḥ //Context
RCūM, 4, 110.2
  svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa ucyate //Context
RCūM, 4, 111.1
  mukhasthitarasenālpalohasya dhamanātkhalu /Context
RCūM, 5, 97.2
  upādānaṃ bhavettasyā mṛttikā lohameva ca //Context
RCūM, 5, 140.2
  gārakoṣṭhīyamuddiṣṭā mṛṣṭalohavināśinī //Context
RCūM, 5, 146.2
  jāritādapi sūtendrāllohānām adhiko guṇaḥ //Context
RCūM, 5, 147.2
  cūrṇatvādiguṇāvāptistathā loheṣu niścitam //Context
RCūM, 9, 6.1
  ratnādijāraṇaścāpi sarvalohādijāraṇaḥ /Context
RCūM, 9, 10.2
  drāvaṇaḥ śodhanaḥ sarvalohānāṃ bhasmanāmapi //Context
RCūM, 9, 22.1
  śodhanaḥ sarvalohānāṃ puṭanāllepanāt khalu /Context
RCūM, 9, 28.2
  sattvānāṃ baddhasūtasya lohānāṃ malanāśanaḥ /Context
RCūM, 9, 29.2
  śaśāsthīni ca yogo'yaṃ lohakāṭhinyanāśanaḥ //Context
RCūM, 9, 30.2
  durdrāvākhilalohāder drāvaṇe'yaṃ gaṇo mataḥ //Context
RHT, 11, 1.3
  praviśati rase gṛhītvā saṃmiliti sarvalohaguṇān //Context
RHT, 11, 7.2
  mṛtalohoparasādyair nirvyūḍhaṃ bhavati śṛṅkhalābījam //Context
RHT, 11, 8.2
  nirvyūḍhaṃ rasalohairjāraṇakarmocitaṃ bhavati //Context
RHT, 11, 10.1
  raktasnehaviśodhitamṛtaloharasādibhistu sarveṣām /Context
RHT, 12, 1.2
  yāvan nāṅgāṅgatayā na milanti lohāni sarvasattveṣu /Context
RHT, 12, 2.1
  mākṣīkarasakasasyakadaradānyatamena vāpitaṃ loham /Context
RHT, 15, 4.2
  drutamāste'bhrakasattvaṃ tadvatsarvāṇi lohāni //Context
RHT, 15, 16.2
  vidhyati tadā rasendro lohaṃ dhūmāvalokanataḥ //Context
RHT, 16, 1.2
  vyāpī na bhavati dehe loheṣvapyathavāpi hi ṣaṇḍhatāṃ yāti //Context
RHT, 17, 1.2
  saṃveṣṭya tiṣṭhati lohaṃ no viśati krāmaṇārahitaḥ //Context
RHT, 17, 2.2
  evaṃ krāmaṇayogādrasarājo viśati loheṣu //Context
RHT, 18, 42.2
  mahiṣīṇāṃ karṇamalair mṛtalohaṃ vāyasasya viṣṭhā ca //Context
RHT, 3, 9.1
  gaganarasoparasāmṛtaloharasāyasādicūrṇāni /Context
RHT, 3, 11.1
  truṭiśo dattvā mṛditaṃ sāre khalve 'bhrahemalohādi /Context
RHT, 6, 18.2
  agnibalenaiva tato garbhadrutiḥ sarvalohānām //Context
RHT, 8, 9.1
  sarvair ebhir lohair mākṣikanihataistathā drutairgarbhe /Context
RHT, 8, 18.2
  drutahemanibhaḥ sūto rañjati lohāni sarvāṇi //Context
RHT, 9, 2.1
  tasya viśuddhirbahudhā gaganarasoparasalohacūrṇaiś ca /Context
RHT, 9, 6.1
  tāmrāratīkṣṇakāntābhrasattvalohāni vaṅganāgau ca /Context
RHT, 9, 16.1
  sarvaṃ śudhyati loho rajyati suragopasannibho vāpāt /Context
RKDh, 1, 1, 17.2
  pāṣāṇaṃ dārusambhūtaṃ tṛtīyaṃ lohasambhavam //Context
RKDh, 1, 2, 21.1
  lohāvartaḥ sa vijñeyaḥ sattvaṃ patati nirmalam /Context
RKDh, 1, 2, 26.4
  lohakarmaṇi bhāvanāyāṃ niyamo nāsti mardanasyaiva bhasmasaṃpādakatvāt /Context
RMañj, 1, 36.2
  alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate //Context
RMañj, 2, 10.1
  svarṇābhrasarvalohāni yatheṣṭāni ca jārayet /Context
RMañj, 3, 64.1
  pāṣāṇamṛttikādīni sarvalohagatāni ca /Context
RMañj, 5, 64.3
  ityevaṃ sarvalohānāṃ kartavyetthaṃ nirutthitiḥ //Context
RPSudh, 1, 119.0
  anenaiva prakāreṇa sarvalohāni jārayet //Context
RPSudh, 10, 17.2
  dehalohārthasiddhyarthaṃ viḍamūṣetyudāhṛtā //Context
RPSudh, 4, 2.1
  suvarṇaṃ rajataṃ ceti śuddhalohamudīritam /Context
RPSudh, 4, 3.2
  saṃmiśralohaṃ tritayaṃ saurāṣṭrarītivartakam /Context
RPSudh, 4, 3.3
  ete'ṣṭau dhātavo jñeyā lohānyevaṃ bhavanti hi //Context
RPSudh, 4, 11.2
  anyeṣāmeva lohānāṃ śodhanaṃ kārayed bhiṣak //Context
RPSudh, 4, 32.2
  puṭādhikyaṃ hi lohānāṃ samyak syād guṇakāri ca /Context
RPSudh, 4, 70.2
  anena vidhinā kāryaṃ sarvalohasya sādhanam //Context
RPSudh, 7, 63.2
  lohasya vedhaṃ prakaroti samyak sūtena samyaṅmilanaṃ prayāti //Context
RRÅ, R.kh., 1, 2.1
  rasoparasalohānāṃ tailamūlaphalaiḥ saha /Context
RRÅ, R.kh., 1, 13.1
  vedhako dehalohābhyāṃ sūto devi sadāśivaḥ /Context
RRÅ, R.kh., 2, 2.5
  svarṇādyaṃ sarvalohaṃ viṣamapi na mṛtaṃ tailapāto na yāvat /Context
RRÅ, R.kh., 2, 25.2
  na krameddehalohābhyāṃ rogahartā bhaveddhruvam //Context
RRÅ, R.kh., 3, 19.1
  svarṇābhrakasarvalohāni yatheṣṭāni ca jārayet /Context
RRÅ, R.kh., 8, 4.1
  svarṇādilohapatrāṇāṃ śuddhireṣā prakīrtitā /Context
RRÅ, V.kh., 1, 3.2
  rasaratnākaraṃ vakṣye dehe lohe śivaṃkaram //Context
RRÅ, V.kh., 1, 7.1
  rasībhavanti lohāni dehā api susevanāt /Context
RRÅ, V.kh., 10, 1.1
  lohair mahārasavarair viḍapakvabījaṃ kṛtvātha pāradavare vidhivacca jāryam /Context
RRÅ, V.kh., 10, 53.1
  krāmaṇena vinā sūto na krameddehalohayoḥ /Context
RRÅ, V.kh., 11, 3.2
  rañjanaṃ sāraṇaṃ cānusāraṇā pratisāraṇā krāmaṇaṃ dehaloheṣu //Context
RRÅ, V.kh., 12, 34.2
  vedhanaṃ dehaloheṣu samyakpūjāvidheḥ phalam //Context
RRÅ, V.kh., 13, 88.1
  sarvalohāni sattvāni tathā caiva mahārasāḥ /Context
RRÅ, V.kh., 13, 105.1
  svarṇādi lohamakhilaṃ kṛtaśuddhacūrṇaṃ yojyaṃ pṛthaggaganasattvavare samāṃśam /Context
RRÅ, V.kh., 14, 18.1
  svarṇādisarvalohānāṃ bījānāṃ jāraṇāhitam /Context
RRÅ, V.kh., 16, 20.1
  grasate sarvalohāni satvāni vividhāni ca /Context
RRÅ, V.kh., 16, 20.2
  vajrādisarvalohāni dattāni ca mṛtāni ca /Context
RRÅ, V.kh., 17, 38.2
  tadvāpena dravetsattvaṃ lohāni sakalāni ca //Context
RRÅ, V.kh., 17, 59.2
  tiṣṭhanti rasarūpāṇi sarvalohāni nānyathā //Context
RRÅ, V.kh., 18, 127.2
  dhārayed vaktramadhye tu tato lohāni vedhayet /Context
RRÅ, V.kh., 18, 131.2
  tasya mūtrapurīṣābhyāṃ sarvalohāni kāṃcanam //Context
RRÅ, V.kh., 20, 60.2
  grasate sarvalohāni yatheṣṭāni na saṃśayaḥ //Context
RRÅ, V.kh., 20, 109.1
  grasate sarvalohāni satvāni vividhāni ca /Context
RRÅ, V.kh., 3, 105.2
  svarṇādilohapatrāṇi śuddhimāyānti niścitam //Context
RRÅ, V.kh., 3, 128.2
  pavibaligaganānāṃ sarvalohe viśeṣād gaditamiha hitārthaṃ vārtikānāṃ vibhūtyai //Context
RRÅ, V.kh., 9, 130.1
  tasya mūtrapurīṣābhyāṃ sarvalohāni kāṃcanam /Context
RRS, 10, 44.3
  gārakoṣṭhīyam ākhyātā mṛṣṭalohavināśinī //Context
RRS, 10, 48.1
  lohāderapunarbhāvo guṇādhikyaṃ tato 'gratā /Context
RRS, 10, 49.2
  jāritādapi sūtendrāllohānām adhiko guṇaḥ //Context
RRS, 10, 50.2
  cūrṇatvāddhi guṇāvāptistathā loheṣu niścitam //Context
RRS, 10, 66.2
  ṣaḍetāni ca lohāni kṛtrimau kāṃsyapittalau //Context
RRS, 10, 87.3
  śodhanaṃ sarvalohānāṃ puṭanāllepanāt khalu //Context
RRS, 10, 94.1
  sattvānāṃ baddhasūtasya lohānāṃ malanāśanaḥ /Context
RRS, 10, 95.2
  śaśāsthīni ca yogo'yaṃ lohakāṭhinyanāśanaḥ //Context
RRS, 10, 96.2
  durdrāvākhilalohāder drāvaṇāya gaṇo mataḥ //Context
RRS, 11, 76.1
  jīrṇābhrako vā parijīrṇagandho bhasmīkṛtaścākhilalohamauliḥ /Context
RRS, 11, 84.2
  dehe ca lohe ca niyojanīyaḥ śivādṛte ko 'sya guṇān pravakti //Context
RRS, 11, 91.1
  pakvamevaṃ mṛtair lohairmarditaṃ vipaced rasam /Context
RRS, 2, 12.2
  grasitaśca niyojyo 'sau lohe caiva rasāyane //Context
RRS, 2, 58.2
  vikṛntayati lohāni tena vaikrāntakaḥ smṛtaḥ //Context
RRS, 2, 77.2
  durmelalohadvayamelanaś ca guṇottaraḥ sarvarasāyanāgryaḥ //Context
RRS, 2, 108.2
  gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //Context
RRS, 2, 109.1
  rasoparasasūtendraratnaloheṣu ye guṇāḥ /Context
RRS, 2, 143.3
  netrarogakṣayaghnaśca lohapāradarañjanaḥ //Context
RRS, 3, 14.2
  śveto 'tra khaṭikāprokto lepane lohamāraṇe //Context
RRS, 3, 136.1
  rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt /Context
RRS, 5, 1.1
  śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṃgābhidhānam /Context
RRS, 5, 1.2
  miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pyanekārthavācī //Context
RRS, 5, 1.2
  miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pyanekārthavācī //Context
RRS, 5, 13.1
  lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā /Context
RRS, 5, 13.3
  arilohena lohasya māraṇaṃ durguṇapradam //Context
RRS, 5, 15.1
  drute vinikṣipetsvarṇe lohamānaṃ mṛtaṃ rasam /Context
RRS, 5, 29.3
  svarṇādilohapatrāṇāṃ śuddhireṣā praśasyate //Context
RRS, 5, 212.2
  tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam //Context
RRS, 5, 217.2
  rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā //Context
RRS, 5, 218.1
  ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam /Context
RRS, 8, 2.1
  ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /Context
RRS, 8, 17.1
  mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham /Context
RRS, 8, 17.1
  mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham /Context
RRS, 8, 18.2
  sādhitaṃ vānyalohena sitaṃ pītaṃ ca taddalam //Context
RRS, 8, 23.1
  lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave /Context
RRS, 8, 23.1
  lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave /Context
RRS, 8, 25.1
  sādhyalohe 'nyalohaṃ cetprakṣiptaṃ vaṅkanālataḥ /Context
RRS, 8, 25.1
  sādhyalohe 'nyalohaṃ cetprakṣiptaṃ vaṅkanālataḥ /Context
RRS, 8, 27.0
  mṛtaṃ tarati yattoye lohaṃ vāritaraṃ hi tat //Context
RRS, 8, 28.2
  mṛtalohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ //Context
RRS, 8, 31.2
  tadā nirutthamityuktaṃ lohaṃ tad apunarbhavam //Context
RRS, 8, 33.2
  saṃspṛṣṭalohayorekalohasya parināśanam //Context
RRS, 8, 33.2
  saṃspṛṣṭalohayorekalohasya parināśanam //Context
RRS, 8, 52.1
  pataṅgīkalkato jātā lohe tāre ca hematā /Context
RRS, 8, 53.1
  rañjitāddhi cirāllohāddhmānādvā cirakālataḥ /Context
RRS, 8, 54.1
  drute dravyāntarakṣepo lohādye kriyate hi yaḥ /Context
RRS, 8, 55.1
  drute vahnisthite lohe viramyāṣṭanimeṣakam /Context
RRS, 8, 57.0
  pratīvāpādikaṃ kāryaṃ drute lohe sunirmale //Context
RRS, 8, 78.2
  kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum /Context
RRS, 8, 79.2
  bhuñjītākhilalohādyaṃ yo 'sau rākṣasavaktravān //Context
RRS, 8, 84.1
  auṣadhādhmānayogena lohadhātvādikaṃ tathā /Context
RRS, 8, 88.2
  vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā //Context
RRS, 8, 91.1
  lepanaṃ kurute lohaṃ svarṇaṃ vā rajataṃ tathā /Context
RRS, 8, 92.0
  prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñitaḥ //Context
RRS, 8, 94.2
  svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa ucyate //Context
RRS, 8, 95.1
  mukhasthitarasenālpalohasya dhamanāt khalu /Context
RSK, 1, 5.1
  dehe lohe gade piṣṭyāṃ yojyā vā svasvajātiṣu /Context
RSK, 1, 43.1
  atejā aguruḥ śubhro lohahā cācalo rasaḥ /Context
RSK, 2, 1.1
  hemarūpyārkavaṅgāhilohair lohāḥ ṣaḍīritāḥ /Context
RSK, 2, 3.1
  lohaṃ sūtayutaṃ doṣāṃstyajet sūtaśca lohayuk /Context
RSK, 2, 3.1
  lohaṃ sūtayutaṃ doṣāṃstyajet sūtaśca lohayuk /Context
RSK, 2, 3.2
  ataḥ svarṇādilohāni vinā sūtaṃ na mārayet //Context
RSK, 2, 13.2
  tatra kāntodbhavaṃ lohaṃ kṣepyaṃ taistatsamaṃ guṇaiḥ //Context
RSK, 2, 46.1
  lohamadhvājyagaṃ tāraṃ dhmātaṃ cetpūrvamānakam /Context
RSK, 2, 46.2
  tadā lohaṃ nirutthaṃ syādanyathā sādhayetpunaḥ //Context
RSK, 2, 50.2
  svarṇādi sarvalohānāṃ kiṭṭaṃ tattadguṇāvaham //Context
ŚdhSaṃh, 2, 11, 3.2
  evaṃ svarṇādilohānāṃ viśuddhiḥ samprajāyate //Context
ŚdhSaṃh, 2, 11, 52.1
  evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet /Context
ŚdhSaṃh, 2, 12, 1.2
  sudine sādhitaḥ kuryātsaṃsiddhiṃ dehalohayoḥ //Context