References

RArṇ, 17, 66.2
  āvartitāni bahudhā kuryāt kuṇḍavarāṭakaiḥ //Context
RArṇ, 8, 43.1
  āraktavallīgomūtraiḥ bahudhā paribhāvitaiḥ /Context
RCint, 4, 2.2
  sādhanānāmasya bahubhirbahudhopavarṇitānāṃ rasamaṅgalīyamanyatamaṃ vilikhāmaḥ //Context
RCint, 4, 7.1
  piṇḍīkṛtaṃ tu bahudhā mahiṣīmalena saṃśoṣya koṣṭhagatamāśu dhameddhaṭhāgnau /Context
RCint, 7, 59.3
  taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet //Context
RCūM, 5, 107.1
  kothitā pakṣamātraṃ hi bahudhā parivartitā /Context
RCūM, 5, 115.1
  kothitā pakṣamātraṃ hi bahudhā parikīrtitā /Context
RMañj, 6, 244.2
  gharṣayed bahudhā tattu yāvatkajjalikā bhavet //Context
RPSudh, 2, 35.2
  rasaśāstrāṇi bahudhā nirīkṣya pravadāmyaham //Context
RPSudh, 4, 101.2
  nāgasya māraṇaṃ proktaṃ bahudhā bahubhirbudhaiḥ //Context
RRĂ…, V.kh., 1, 10.1
  mayāpi tanmukhātprāptaṃ sādhitaṃ bahudhā tataḥ /Context
RRS, 10, 13.1
  krauñcikā yantramātraṃ hi bahudhā parikīrtitā /Context
ŚdhSaṃh, 2, 11, 85.2
  taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet //Context