References

BhPr, 1, 8, 35.0
  vīryaṃ jātastato nāgaḥ sarvarogāpaho nṛṇām //Context
BhPr, 1, 8, 87.2
  taddehasārajātatvācchuklam accham abhūcca tat //Context
BhPr, 1, 8, 115.1
  tadvajraṃ vajrajātatvād abhram abhraravodbhavāt /Context
BhPr, 1, 8, 131.1
  harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām /Context
BhPr, 1, 8, 197.2
  daityasya rudhirājjātastarur aśvatthasannibhaḥ /Context
BhPr, 2, 3, 7.3
  nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ //Context
BhPr, 2, 3, 14.1
  nirutthaṃ jāyate bhasma sarvakarmasu yojayet /Context
KaiNigh, 2, 109.2
  bhūmyā udbhidya jātasya kṣāratoyasya śoṣaṇāt //Context
RAdhy, 1, 14.2
  tṛtīyo jalajātaśca dvau dvau ca nāgavaṅgajau //Context
RAdhy, 1, 16.2
  sadā sūtasya jāyante sahajāḥ sapta kañcukāḥ //Context
RAdhy, 1, 21.1
  jāyate śvetakuṣṭhaṃ ca śyāmākañcukasambhavam /Context
RAdhy, 1, 70.2
  jāyate'timṛduḥ piṇḍaḥ kuryātpiṇḍasya kulhaḍīm //Context
RAdhy, 1, 259.1
  na bandho jāyate hemno jātaṃ taddravarūpitam /Context
RAdhy, 1, 259.2
  iyaṃ hemadrutir jātā tajjñairniṣpāditā kila //Context
RAdhy, 1, 267.2
  itthaṃ hemadrutirjātā sarvaloheṣvayaṃ vidhiḥ //Context
RAdhy, 1, 269.2
  jāyate ṣaṭsu loheṣu drutirevaṃ na saṃśayaḥ //Context
RAdhy, 1, 324.1
  tailābho ḍhālyate dugdhaṃ jāyate śuddhagandhakaḥ /Context
RAdhy, 1, 394.2
  tataḥ sā pīṭhikā jātā sūtatālakasaṃbhavā //Context
RAdhy, 1, 419.1
  drutirjātā śvetadhānyābhrakodbhavā /Context
RAdhy, 1, 424.1
  tanmadhye kṛmayo jātā nityaṃ bhakṣyanti cābhrakam /Context
RAdhy, 1, 428.2
  vaktraṃ sūtasya jāyeta dattaṃ sarvaṃ ca jīryati //Context
RAdhy, 1, 430.2
  jātavaktrasya sūtasya kṣepyā gadyāṇakā daśa //Context
RAdhy, 1, 456.1
  ādatte niyataṃ velaṃ valistasya na jāyate /Context
RAdhy, 1, 457.1
  śarīre jāyate dārḍhyaṃ śarīraṃ kṣīyate na hi /Context
RAdhy, 1, 458.2
  ca ṣoṭo jāto 'yamadbhutaḥ //Context
RArṇ, 1, 21.1
  acirājjāyate devi śarīram ajarāmaram /Context
RArṇ, 1, 23.2
  tāvattasya kuto buddhiḥ jāyate mṛtasūtake //Context
RArṇ, 10, 11.1
  tīvratvaṃ jāyate svedāt amalatvaṃ ca mardanāt /Context
RArṇ, 11, 40.2
  jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā //Context
RArṇ, 11, 41.2
  mardanājjāyate piṣṭī nātra kāryā vicāraṇā //Context
RArṇ, 12, 43.2
  jāyate kāñcanaṃ divyaṃ niṣekād bhāskarapriye //Context
RArṇ, 12, 165.0
  pañcaviṃśaddinānte tu jāyate kanakottamam //Context
RArṇ, 12, 169.2
  dhameddhavāgninā caiva jāyate hema śobhanam //Context
RArṇ, 12, 240.2
  jāyate haritaṃ snigdhamahorātreṇa niścitam /Context
RArṇ, 12, 291.1
  tanmukhe kṣaṇikaṃ jātaṃ kroḍadeśe tu vāsaram /Context
RArṇ, 14, 39.1
  prāgvaccheṣaṃ purājātaṃ haṃsapādyā vimarditam /Context
RArṇ, 15, 13.1
  tārasya jāyate bhasma viśuddhasphaṭikākṛti /Context
RArṇ, 15, 65.3
  mardayettu karāṅgulyā gandhapiṣṭistu jāyate //Context
RArṇ, 15, 88.2
  anena kramayogeṇa jāyate gandhapiṣṭikā //Context
RArṇ, 15, 144.3
  khoṭastu jāyate hemni saha hemnā tu sārayet /Context
RArṇ, 15, 144.4
  akṣīṇo milate hemni samāvartaśca jāyate //Context
RArṇ, 15, 162.2
  jāyante vividhāḥ khoṭāḥ kāntabaddho mahārasaḥ //Context
RArṇ, 16, 24.1
  tato vai sūtarājasya jāyate raśmimaṇḍalam /Context
RArṇ, 16, 51.2
  rañjayet trīṇi vārāṇi tārāriṣṭaṃ tu jāyate /Context
RArṇ, 16, 86.1
  rasaṃ tu bhakṣayet prātarajīrṇaṃ naiva jāyate /Context
RArṇ, 6, 133.3
  andhanāle dhamitvā tu mūṣāsattvaṃ tu jāyate //Context
RArṇ, 7, 49.2
  sattvaṃ tu sūtasaṃkāśaṃ jāyate nātra saṃśayaḥ //Context
RArṇ, 7, 99.2
  trividhaṃ jāyate hema caturthaṃ nopalabhyate //Context
RArṇ, 7, 149.2
  mārayet puṭapākena nirutthaṃ bhasma jāyate //Context
RājNigh, 13, 13.1
  tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam /Context
RCint, 3, 189.1
  iti śuddho jātabalaḥ śālyodanajāṅgalādimudgarasaiḥ /Context
RCint, 5, 16.2
  tajjātadadhijaṃ sarpirgandhatailaṃ niyacchati //Context
RCint, 5, 21.3
  kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā //Context
RCint, 6, 26.2
  nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ //Context
RCint, 6, 39.2
  udare tasya kiṭṭāni jāyante nātra saṃśayaḥ //Context
RCint, 6, 70.2
  āloḍya bharjayedvahnau maṇḍūraṃ jāyate varam //Context
RCint, 7, 49.2
  mukhaṃ ca jāyate tasya dhātūṃśca grasatetarām //Context
RCint, 8, 245.1
  pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca /Context
RCint, 8, 276.2
  śukle keśe kālimā divyadṛṣṭiḥ puṣṭivīryaṃ jāyate dīrghamāyuḥ //Context
RCūM, 10, 97.2
  svarṇagarbhagirerjātaṃ japāpuṣpanibhaṃ guru //Context
RCūM, 10, 98.2
  rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru //Context
RCūM, 10, 99.2
  tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru //Context
RCūM, 11, 96.1
  iṣṭikādahane jātaṃ pāṇḍuraṃ lavaṇaṃ laghu /Context
RCūM, 11, 111.2
  arbudasya gireḥ pārśve jātaṃ boddāraśṛṅgakam //Context
RCūM, 14, 4.2
  tanmerurūpatāṃ jātaṃ suvarṇaṃ sahajaṃ hi tat //Context
RCūM, 14, 7.1
  tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet /Context
RCūM, 14, 28.1
  himācalādrikūṭeṣu yad rūpyaṃ jāyate hi tat /Context
RCūM, 14, 127.2
  lohakiṭṭaviśuddhyarthaṃ jāyate cānyathāśmarī //Context
RCūM, 14, 179.1
  kāṃsyārkarītilohāhijātaṃ tadvarttalohakam /Context
RCūM, 15, 16.1
  evaṃ caturvidhaṃ jātaṃ śaṃkaraṃ śāṅkaraṃ mahaḥ /Context
RCūM, 15, 17.2
  sādhyāvanyau cirājjātau bhūmyāder deśayogataḥ //Context
RCūM, 4, 74.2
  pataṃgikalkato jātā lohe tāratvahematā //Context
RMañj, 2, 18.1
  jāyate rasasindūraṃ taruṇāruṇasannibham /Context
RMañj, 2, 34.3
  āraktaṃ jāyate bhasma sarvayogeṣu yojayet //Context
RMañj, 2, 36.1
  pācayedrasasindūraṃ jāyate'ruṇasannibham /Context
RMañj, 5, 6.2
  nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ //Context
RMañj, 6, 107.1
  bhojanecchā yadā tasya jāyate rogiṇastadā /Context
RMañj, 6, 281.1
  ślakṣṇapiṣṭo rasaḥ śrīmāñjāyate makaradhvajaḥ /Context
RPSudh, 2, 32.2
  bharjayeddhūrtatailena saptāhājjāyate mukham //Context
RPSudh, 3, 57.2
  rogānaśeṣānmaladoṣajātān hinasti caiṣā rasaparpaṭī hi //Context
RPSudh, 4, 5.1
  rasajaṃ rasavedhena jāyate hema sundaraṃ /Context
RPSudh, 4, 22.2
  kailāsaśikharājjātaṃ sahajaṃ tadudīritam //Context
RPSudh, 4, 23.1
  rasavedhena yajjātaṃ vaṅgāttatkṛtrimaṃ matam /Context
RPSudh, 4, 28.1
  peṣaṇājjāyate piṣṭīr dinaikena tu niścitam /Context
RPSudh, 4, 60.2
  tasmājjātaṃ tu yallauhaṃ bhrāmakaṃ tadihocyate //Context
RPSudh, 4, 70.1
  supeṣitaṃ vāritaraṃ jāyate nātra saṃśayaḥ /Context
RPSudh, 4, 114.1
  lohakāṃsyārkarītibhyo jātaṃ tad vartalohakam /Context
RPSudh, 5, 105.2
  rukmagarbhagirau jātaṃ paramaṃ tadrasāyanam //Context
RPSudh, 5, 107.1
  tāragarbhagirerjātaṃ pāṇḍuraṃ svādu śītalam /Context
RPSudh, 5, 108.1
  śulvagarbhagirer jātaṃ kṛṣṇavarṇaṃ ghanaṃ guru /Context
RPSudh, 6, 54.1
  parvate himasamīpavartini jāyate'tiruciraṃ kaṅkuṣṭhakam /Context
RPSudh, 7, 56.1
  nīlaṃ nīlīpatrajātai rasaiśca gomedaṃ vai rocanāyā rasena /Context
RRÅ, V.kh., 10, 14.1
  caturyāmāttu tad bhasma jātaṃ pātrātsamuddharet /Context
RRÅ, V.kh., 13, 52.2
  sattvaṃ kiṃśukapuṣpābhaṃ jāyate nātra saṃśayaḥ //Context
RRÅ, V.kh., 14, 56.2
  ityevaṃ ca punaḥ kuryājjāyate svarṇabījakam //Context
RRÅ, V.kh., 14, 97.2
  dvaṃdvamelāpaliptāyāṃ jātaṃ khoṭaṃ vicūrṇayet //Context
RRÅ, V.kh., 16, 19.2
  jāyate mūrtibaddhasya rākṣaso vaḍavāmukham //Context
RRÅ, V.kh., 16, 67.1
  jātaṃ golaṃ samuddhṛtya nigalena tu lepayet /Context
RRÅ, V.kh., 17, 26.1
  kapitiṃdujātaphalaiḥ samaṃ dhānyābhrakaṃ dṛḍham /Context
RRÅ, V.kh., 18, 83.1
  tāratīkṣṇaghoṣajātā drutayaḥ samukhe rase /Context
RRÅ, V.kh., 19, 6.3
  jāyante padmarāgāṇi divyatejomayāni ca //Context
RRÅ, V.kh., 19, 40.2
  pravālā nalikāgarbhe jāyante padmarāgavat //Context
RRÅ, V.kh., 19, 46.3
  caṇḍāgninā dinaikaṃ tu sindūraṃ jāyate śubham //Context
RRÅ, V.kh., 19, 48.0
  pūrvavallohapātre tu sindūraṃ jāyate śubham //Context
RRÅ, V.kh., 19, 49.2
  sindūraṃ jāyate divyaṃ yatheṣṭaṃ nātra saṃśayaḥ //Context
RRÅ, V.kh., 19, 54.2
  sindūraṃ jāyate divyaṃ siddhayoga udāhṛtaḥ //Context
RRÅ, V.kh., 19, 71.2
  ḍhālayetsnukpayomadhye tadvaṅgaṃ jāyate śubham /Context
RRÅ, V.kh., 19, 71.3
  bhāvayed rajanīmadhye tadbaṃgaṃ jāyate śubham //Context
RRÅ, V.kh., 19, 78.3
  amlavetasamityetajjāyate śobhanaṃ param //Context
RRÅ, V.kh., 19, 80.1
  kṣiptvā mardyaṃ tāmrapātre pañcāhājjāyate maṣī /Context
RRÅ, V.kh., 20, 57.3
  jāyate bhasmasūto'yaṃ sarvakāryakarakṣamaḥ //Context
RRÅ, V.kh., 4, 3.1
  kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā /Context
RRÅ, V.kh., 4, 15.2
  piṣṭikā jāyate divyā sarvakāmaphalapradā //Context
RRÅ, V.kh., 4, 28.2
  ityevaṃ tu punaḥ kuryājjāyate gandhapiṣṭikā //Context
RRÅ, V.kh., 4, 30.1
  mardayedātape tīvre jāyate gandhapiṣṭikā /Context
RRÅ, V.kh., 4, 93.3
  jāyate kanakaṃ divyaṃ devābharaṇamuttamam //Context
RRÅ, V.kh., 4, 108.1
  jāyate kajjalī śreṣṭhā sarvakāryakarī śubhā /Context
RRÅ, V.kh., 4, 160.2
  evaṃ dinatrayaṃ kuryājjāyate bhasmasūtakaḥ //Context
RRÅ, V.kh., 6, 9.1
  jāyate divyarūpāḍhyaṃ devābharaṇamuttamam /Context
RRÅ, V.kh., 6, 84.2
  mardayettu karāṅgulyā jāyate gandhapiṣṭikā //Context
RRÅ, V.kh., 7, 48.1
  candrārkajātapatrāṇi andhamūṣāgataṃ dhamet /Context
RRÅ, V.kh., 7, 59.2
  tasminyantre vinikṣipya jātaṃ khoṭaṃ samāharet //Context
RRÅ, V.kh., 7, 112.2
  trisaptāhaṃ pradātavyaṃ jāyate gandhapiṣṭikā //Context
RRÅ, V.kh., 7, 115.1
  jāyate stambhitaṃ golaṃ samuddhṛtyātha taṃ punaḥ /Context
RRÅ, V.kh., 8, 42.1
  hemasūtādyathā jātaṃ piṣṭīkhoṭaṃ tu śobhanam /Context
RRÅ, V.kh., 8, 86.2
  strīstanye mardayedyāmaṃ jāyate tārapiṣṭikā //Context
RRÅ, V.kh., 9, 53.1
  dhārayeccarate dīrghaṃ jāyate vyomapiṣṭikā /Context
RRS, 11, 93.2
  tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā //Context
RRS, 11, 100.1
  jalūkā jāyate divyā rāmājanamanoharā /Context
RRS, 2, 104.1
  svarṇagarbhagirerjāto japāpuṣpanibho guruḥ /Context
RRS, 2, 105.1
  rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru /Context
RRS, 2, 106.1
  tāmragarbhaṃ girerjātaṃ nīlavarṇaṃ ghanaṃ guru /Context
RRS, 3, 135.1
  iṣṭikādahane jātaṃ pāṇḍuraṃ lavaṇaṃ laghu /Context
RRS, 3, 155.2
  arbudasya gireḥ pārśve jātaṃ mṛddāraśṛṅgakam //Context
RRS, 5, 8.1
  tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet /Context
RRS, 5, 23.1
  himālayādikūṭeṣu yadrūpaṃ jāyate hi tat /Context
RRS, 5, 124.2
  puṭettriṃśativārāṇi nirutthaṃ bhasma jāyate //Context
RRS, 5, 212.1
  kāṃsyārkarītilohāhijātaṃ tadvartalohakam /Context
RSK, 2, 19.2
  jāyate tripuṭād bhasma vālukāyantrato'thavā //Context
ŚdhSaṃh, 2, 11, 13.1
  nirutthaṃ jāyate bhasma sarvakāryeṣu yojayet /Context
ŚdhSaṃh, 2, 11, 19.2
  triṃśadvanopalairdeyaṃ jāyate hemabhasmakam //Context
ŚdhSaṃh, 2, 11, 101.1
  āloḍya bharjayedvahnau maṇḍūraṃ jāyate varam /Context
ŚdhSaṃh, 2, 12, 21.1
  mukhaṃ ca jāyate tasya dhātūṃśca grasate kṣaṇāt /Context
ŚdhSaṃh, 2, 12, 24.2
  lavaṇāmlairmukhaṃ tasya jāyate dhātuhṛttvarā //Context
ŚdhSaṃh, 2, 12, 73.1
  site pakṣe jāte candrabale tathā /Context