Fundstellen

RArṇ, 13, 18.2
  strīstanyena viliptaṃ ca sarvadvaṃdvāni melayet //Kontext
RArṇ, 17, 31.2
  dvau bhāgau tasya śulvasya tārasyaikaṃ ca melayet //Kontext
RArṇ, 17, 42.2
  amlena tridinaṃ piṣṭvā tārārkau melayet samau //Kontext
RArṇ, 17, 91.2
  tattālaṃ melayettāre drutaṃ siktena vedhayet //Kontext
RArṇ, 17, 94.2
  tṛtīyāṃśena bījasya melayet parameśvari //Kontext
RArṇ, 8, 26.0
  anenaiva vidhānena tārābhramapi melayet //Kontext
RCint, 4, 9.2
  melayati sarvadhātūnaṅgārāgnau tu dhamanena //Kontext
RCūM, 16, 12.2
  strīstanyapiṣṭaiḥ samabhāgikaiśca durmelalohānyapi melayanti //Kontext
RPSudh, 4, 89.2
  samāṃśaṃ rasasindūram anena saha melayet //Kontext
RRÅ, V.kh., 13, 86.1
  tāraṃ ca vyomasattvaṃ ca anenaiva tu melayet /Kontext
RRÅ, V.kh., 15, 20.2
  tīkṣṇaṃ tāmraṃ samaṃ cūrṇya pūrvavad dvaṃdvamelitam //Kontext
RRÅ, V.kh., 15, 23.1
  svarṇanāgaṃ vyomasattvaṃ samāṃśaṃ dvaṃdvamelitam /Kontext
RRÅ, V.kh., 18, 58.1
  hemakāṃtadrutiṃ tulyāṃ melayetsamukhe rase /Kontext
RRÅ, V.kh., 18, 59.2
  punaśca melayettadvat sarvavajjārayettataḥ //Kontext
RRÅ, V.kh., 9, 19.1
  hemnā milati tadvajram ityevaṃ melayetpunaḥ /Kontext