References

ÅK, 2, 1, 5.2
  kampillaviṣakāsīsagaurīpāṣāṇabhūkhagāḥ //Context
ÅK, 2, 1, 264.1
  kāsīsaṃ dhātukāsīsaṃ kesaraṃ haṃsalomaśam /Context
ÅK, 2, 1, 265.1
  kāsīsaṃ trividhaṃ śubhraṃ kṛṣṇaṃ pītamiti smṛtam /Context
ÅK, 2, 1, 265.2
  kāsīsaṃ puṣpakāsīsaṃ hīrakāsīsamityatha //Context
ÅK, 2, 1, 266.2
  kāsīsamuṣṇaṃ sakṣārakaṣāyāmlaṃ satiktakam //Context
BhPr, 1, 8, 101.2
  kāsīsaṃ rasakaṃ kapardasikatābolāśca kaṅkuṣṭhakaṃ saurāṣṭrī ca matā amī uparasāḥ sūtasya kiṃcidguṇaiḥ //Context
BhPr, 1, 8, 151.1
  kāśīśaṃ dhātukāśīśaṃ pāṃśukāśīśam ityapi /Context
BhPr, 1, 8, 152.1
  kāśīśamamlamuṣṇaṃ ca tiktaṃ ca tuvaraṃ tathā /Context
BhPr, 2, 3, 238.1
  kaṅkuṣṭhaṃ gairikaṃ śaṅkhaḥ kāsīsaṃ ṭaṅkaṇaṃ tathā /Context
KaiNigh, 2, 58.1
  kāśīśaṃ dhātukāśīśaṃ śodhanaṃ khecaraṃ tathā /Context
KaiNigh, 2, 59.1
  kāśīśamamlaṃ sakṣāraṃ kaṣāyoṣṇaṃ dṛśorhitam /Context
MPālNigh, 4, 32.1
  kāsīsaṃ dhātukāsīsaṃ khecaraṃ taptalomaśam /Context
MPālNigh, 4, 33.1
  kāsīsadvayamamloṣṇaṃ tiktaṃ keśyaṃ dṛśe hitam /Context
RAdhy, 1, 61.2
  kāsīsaṃ saindhavaṃ sūtaṃ tattulyaṃ ca dināvadhi /Context
RAdhy, 1, 61.3
  kāsīsasya hy abhāvena dātavyā phullatūrikā //Context
RAdhy, 1, 188.1
  sājīkṣāraṃ ca kāsīsaṃ tintiṇīkaṃ śilājatu /Context
RArṇ, 11, 19.1
  kṣāratrayaṃ pañcapaṭu kākṣīkāsīsagandhakam /Context
RArṇ, 11, 27.1
  kāsīsatuvarīsindhuṭaṅkaṇakṣārasaṃyutaḥ /Context
RArṇ, 11, 34.1
  navasāraṃ ca kāsīsaṃ vacāṃ nimbaṃ tathaiva ca /Context
RArṇ, 11, 56.2
  kāñjīsahitakāsīsaṃ sindhunā carate rasaḥ //Context
RArṇ, 11, 87.2
  sauvarcalaṃ ca kāsīsaṃ sāmudraṃ saindhavaṃ tathā //Context
RArṇ, 11, 194.1
  tāpyasauvarcalaśilāgandhakāsīsaṭaṅkaṇaiḥ /Context
RArṇ, 12, 160.1
  gopittaṃ śikhipittaṃ ca kāṅkṣīkāsīsasaṃyutam /Context
RArṇ, 12, 266.1
  uṣṇodakaṃ ca kāsīsaṃ gandhapāṣāṇasaṃyutam /Context
RArṇ, 16, 6.2
  trikṣāraṃ pañcalavaṇaṃ kāṅkṣī kāsīsagandhakam /Context
RArṇ, 16, 100.1
  kāsīsaṃ ṭaṅkaṇaṃ kṣāraṃ saindhavaṃ gandhamabhrakam /Context
RArṇ, 16, 108.1
  gandhakena hataṃ sūtaṃ kāṅkṣīkāsīsasaindhavam /Context
RArṇ, 6, 97.1
  kulatthāmbhasi kāsīsasaurāṣṭrītālakānvite /Context
RArṇ, 7, 16.1
  vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇaiḥ /Context
RArṇ, 7, 81.0
  kāsīsaṃ trividhaṃ śuklaṃ kṛṣṇaṃ pītamiti priye //Context
RArṇ, 7, 82.1
  kāsīsaṃ cūrṇayitvā tu kāsamardarasena ca /Context
RArṇ, 7, 126.2
  kāsīsaṃ khaṇḍasaurāṣṭrītutthamabhrakameva ca //Context
RArṇ, 9, 2.2
  kāsīsaṃ saindhavaṃ kāṅkṣī sauvīraṃ vyoṣagandhakam /Context
RArṇ, 9, 13.2
  tadā kāsīsasaurāṣṭrīkṣāratrayakaṭutrayam //Context
RājNigh, 13, 77.1
  kāsīsaṃ dhātukāsīsaṃ kesaraṃ haṃsalomaśam /Context
RājNigh, 13, 78.1
  kāsīsaṃ tu kaṣāyaṃ syāt śiśiraṃ viṣakuṣṭhajit /Context
RCint, 3, 36.1
  kāsīsaṃ pañcalavaṇaṃ rājikāmaricāni ca /Context
RCint, 3, 62.1
  svarjikṣāraṃ tintiḍīkaṃ kāsīsaṃ tu śilājatu /Context
RCint, 3, 71.2
  tadā kāsīsasaurāṣṭrīkṣāratrayakaṭutrayam //Context
RCint, 3, 226.2
  kāsīsasvarjikābhyāṃ paṭucayanarasārakṣapāpakṣiṭaṅkaiḥ //Context
RCint, 7, 110.0
  sakṛdbhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet //Context
RCint, 7, 111.1
  kāsīsaṃ śītalaṃ snigdhaṃ śvitranetrarujāpaham /Context
RCint, 7, 120.0
  jambīrapayasā śudhyetkāsīsaṃ ṭaṅkaṇādyapi //Context
RCūM, 11, 78.1
  kāsīsaṃ vālukādyekaṃ puṣpapūrvamathāparam /Context
RCūM, 11, 78.3
  vālukāpūrvakāsīsaṃ śvitraghnaṃ keśarañjanam //Context
RCūM, 11, 79.1
  puṣpādikāsīsam atiprasiddhaṃ soṣṇaṃ kaṣāyāmlamatīva netryam /Context
RCūM, 11, 80.1
  sakṛd bhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet /Context
RCūM, 11, 81.1
  balinā hatakāsīsaṃ kāntaṃ kāsīsamāritam /Context
RCūM, 11, 81.1
  balinā hatakāsīsaṃ kāntaṃ kāsīsamāritam /Context
RCūM, 15, 43.1
  kāṃkṣīkāsīsaluṅgāmbumarditaḥ pārado dinam /Context
RCūM, 9, 26.2
  paṅkaḥ kāsīsabālāmraṃ kṛṣṇavarga udāhṛtaḥ //Context
RHT, 18, 25.2
  kāṃkṣīkāsīsaśilādaradaiśca samanvitaṃ nāgam //Context
RHT, 18, 36.2
  ṣaḍguṇagandhakatālakakāṃkṣīkāsīsalavaṇakṣāram //Context
RHT, 7, 2.1
  sauvarcalakaṭukatrayakākṣīkāsīsagandhakaiśca viḍaiḥ /Context
RKDh, 1, 1, 209.2
  kāsīsacūrṇamaṇḍūraṃ ṭaṃkaṇaṃ navasādaram //Context
RMañj, 3, 2.1
  kāsīsaṃ kāntapāṣāṇaṃ varāṭāñjanahiṅgulam /Context
RMañj, 3, 85.0
  sakṛd bhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet //Context
RMañj, 3, 86.1
  kāsīsaṃ śītalaṃ snigdhaṃ svinnaṃ netrarujāpaham /Context
RMañj, 6, 224.1
  sauvīrāñjanakāsīsaṃ nīlībhallātakāni ca /Context
RPSudh, 1, 67.2
  kāsīsasaṃyutā kāṃkṣī kāṃjikena samanvitaiḥ //Context
RPSudh, 1, 92.1
  kāsīsasindhulavaṇasauvarcalasurāṣṭrikāḥ /Context
RPSudh, 10, 15.1
  turīpuṣpakasīsābhyāṃ lepitā sā ca mūṣikā /Context
RPSudh, 6, 63.1
  kāsīsaṃ prathamaṃ hi saikatamidaṃ puṣpākhyamanyattathā /Context
RPSudh, 6, 65.1
  puṣpābhidhaṃ ca kāsīsaṃ prasiddhaṃ netrarogahā /Context
RPSudh, 6, 67.1
  kāsīsaṃ bhasma kāṃtasya cobhayaṃ samabhāgikam /Context
RRÅ, R.kh., 3, 16.1
  sajjīkṣāraṃ tintiḍīkaṃ kāśīśaṃ ca śilājatum /Context
RRÅ, R.kh., 4, 24.2
  kāśīśaṃ saindhavaṃ sūtaṃ tulyaṃ tulyaṃ vimardayet //Context
RRÅ, R.kh., 4, 25.1
  kāśīśasyāsya bhāgena dātavyā phullatūrikā /Context
RRÅ, R.kh., 5, 2.1
  kāsīsam kāntapāṣāṇaṃ varāṭīmatha hiṃgulam /Context
RRÅ, V.kh., 1, 57.1
  gandhatālakakāsīsaśilākaṅkuṣṭhabhūkhagam /Context
RRÅ, V.kh., 10, 61.1
  vyoṣaṃ gaṃdhakaṃ kāsīsaṃ svarṇapuṣpī suvarcalam /Context
RRÅ, V.kh., 10, 74.2
  tadā kāsīsaṃ saurāṣṭrī kṣāratrayaṃ kaṭutrayam //Context
RRÅ, V.kh., 11, 31.2
  svarṇapuṣpī ca kāsīsaṃ maricaṃ rājikā madhu //Context
RRÅ, V.kh., 12, 6.1
  kāsīsaṃ caiva saurāṣṭrī sajjīkṣāreṇa modakam /Context
RRÅ, V.kh., 12, 47.2
  kāsīsaṃ tuvarī sindhuṣṭaṃkaṇaṃ ca samaṃ samam //Context
RRÅ, V.kh., 12, 78.2
  vacā nimbaṃ dhūmasāraṃ kāsīsaṃ ca sucūrṇitam //Context
RRÅ, V.kh., 13, 75.1
  caturvidhaṃ tu kāsīsaṃ raktaṃ pītaṃ sitāsitam /Context
RRÅ, V.kh., 13, 101.1
  trikṣāraṃ paṃcalavaṇaṃ kāṅkṣīkāsīsagaṃdhakam /Context
RRÅ, V.kh., 15, 11.1
  śilā sauvarcalaṃ tāpyagaṃdhakāsīsaṭaṃkaṇam /Context
RRÅ, V.kh., 15, 13.2
  ṭaṃkaṇaṃ ca yavakṣāraṃ kāsīsaṃ ca suvarcalam //Context
RRÅ, V.kh., 19, 77.1
  saurāṣṭrī tutthakāsīsaṃ trikṣāraṃ paṭupañcakam /Context
RRÅ, V.kh., 3, 34.2
  tālakāsīsasaurāṣṭrayor hyapāmārgasya bhasma ca //Context
RRÅ, V.kh., 3, 66.3
  kāsīsaṃ bhūkhagaṃ caiva śuddhaṃ yogeṣu yojayet //Context
RRÅ, V.kh., 7, 40.1
  trikṣāraṃ pañcalavaṇaṃ kāṅkṣī kāsīsagandhakam /Context
RRS, 10, 91.2
  paṅkaḥ kāsīsabālāmraṃ kṛṣṇavarga udāhṛtaḥ //Context
RRS, 2, 96.1
  vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇam /Context
RRS, 3, 52.0
  kāsīsaṃ vālukādyekaṃ puṣpapūrvam athāparam //Context
RRS, 3, 54.1
  puṣpādikāsīsamatipraśastaṃ soṣṇaṃ kaṣāyāmlam atīva netryam /Context
RRS, 3, 55.0
  sakṛdbhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet //Context
RRS, 3, 57.0
  kāsīsaṃ śuddhimāpnoti pittaiśca rajasā striyāḥ //Context
RRS, 3, 58.1
  balinā hatakāsīsaṃ krāntaṃ kāsīsamāritam /Context
RRS, 3, 58.1
  balinā hatakāsīsaṃ krāntaṃ kāsīsamāritam /Context
RSK, 2, 22.1
  kāsīsasya jalenaiva vāraṃ vāraṃ tu bhāvayet /Context
ŚdhSaṃh, 2, 11, 71.2
  evaṃ gairikakāsīsaṭaṅkaṇāni varāṭikā //Context
ŚdhSaṃh, 2, 12, 191.1
  nīlīṃ guñjāṃ ca kāsīsaṃ dhattūraṃ haṃsapādikām /Context