References

BhPr, 1, 8, 15.2
  tato rudraḥ samabhavad vaiśvānara iva jvalan //Context
RAdhy, 1, 275.2
  jvalite śītalībhūte tāmraṃ grāhyaṃ mṛtaṃ budhaiḥ //Context
RAdhy, 1, 279.1
  jvalitvā śītalībhūte navanavair bījapūrakaiḥ /Context
RAdhy, 1, 331.2
  nīrandhrajvaladaṅgāraiḥ puṭaṃ deyaṃ ca kaukkuṭam //Context
RAdhy, 1, 362.1
  ahorātraṃ jvalatyagniṃ channā yatra ca cūhyake /Context
RAdhy, 1, 373.1
  nirdhūmairjvaladaṅgāraiḥ ṣoṭo 'bhūt pītavarṇakaḥ /Context
RCint, 5, 15.1
  tadvartirjvalitā daṇḍe dhṛtā dhāryā tvadhomukhī /Context
RRÅ, V.kh., 18, 125.1
  jvalitāṃ tāṃ tāmrakūṭe yojayetpattratāṃ gate /Context
RRÅ, V.kh., 5, 53.1
  aṅkollabījacūrṇaṃ tu jvalatkāṣṭhopari kṣipet /Context