RArṇ, 9, 12.1 |
plāvayenmūtravargeṇa jalaṃ tasmāt parisrutam / | Kontext |
RCint, 3, 70.1 |
plāvayenmūtravargeṇa jalaṃ tasmātparisrutam / | Kontext |
RCūM, 11, 35.1 |
svinnaṃ kūṣmāṇḍatoye vā tilakṣārajale'pi vā / | Kontext |
RHT, 7, 5.2 |
dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ // | Kontext |
RMañj, 3, 68.1 |
muñcanti tāmravat sattvaṃ tanmudrājalapānajaḥ / | Kontext |
RRS, 11, 94.1 |
saiṣā syātkapikacchūromapaṭale candrāvatītailake candre ṭaṅkaṇakāmapippalījale svinnā bhavet tejinī / | Kontext |
RRS, 3, 74.1 |
snigdhaṃ kūṣmāṇḍatoye vā tilakṣārajale api vā / | Kontext |
RSK, 2, 22.1 |
kāsīsasya jalenaiva vāraṃ vāraṃ tu bhāvayet / | Kontext |